SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ प्राकृत भारती लिदकंदप्पकोदण्डदण्डचण्डिमं गिद्धबंधवं वसुन्धरापुरन्धीए ता वित्थारिद पसइप्पमाणच्छिणी महोच्छवं जहिच्छं पेच्छ । देवी-जधा निवेदिदं वन्दीहिं पअट्टा ज्जेव मलआणिला । तधा अ लंकातोरणमालिआतरलिणो कुंभुब्भवस्सासमे मंदंदोलिदचंदणदुमलदा कप्पूरसंपक्किणो। कंकोलीकुलकंपिणो फणिलदाणिप्पट्टणट्टावा चण्डंचंबिदतंबपण्णिसलिला वाअन्ति चेत्ताणिला ॥१६॥ अवि अ माणं मुंचध देह वल्लहजणे दिछि तरंगुत्तरं तारुण्णं दिअहाइं पंच दह वा पीणत्थणुत्थंभणं। इत्थं कोइलमंजुसिंजिदमिसा देवस्स पंचेसुणो दिण्णा चेत्तमहूसवेण स्इसा आण-व्व सव्वंकसा ॥१७॥ विदूषकः-भो तुम्हाणं सवस्सि मज्झे अहं एक्को कालक्खरिओ जस्स में ससूरओ' परघरेसु पोत्थाइ वहतो आसि । चेटी-(विहस्य) तदो कमागदं ते पण्डिच्चं । विदूषकः-(सक्रोधम्)-आ दासीए धूदे भविस्सकुटिणि णिल्लक्खणे अवि अक्खणे ईदिसोहं मुक्खो जं तए वि उवहसीआमि । अण्णं च रे परपुत्तविट्टालिणि भमरटेण्टे टेण्टाकराले दुट्ठसंघडिदे-अहवा हत्थे कंकणं किं दप्पणेण। विचक्षणा–एवं णेदं । तुरंगस्स सिग्घत्तणे किं सक्खिणो पुच्छिज्जति । ता वण्णअ वसन्तं । । विदूषकः-कधं पंजरगदा सारि-व्व कुरुकूअन्ती चिट्ठसि । ण किं पि जाणासि । ता पियवअस्सस्स देवीए पुरदो पढिस्सं । जदो ण कथूरिआ गामे वणे वा विक्किणीअदि। णेदं सुवण्णं जं कसवट्टि विणा कसीअदि । (इति पठति)। फुल्लुक्करं कलमकूरसमं . वहंति जे सिंधुवारविडवा मह वल्लहा ते। जे गलिअस्स महिसीदहिणो सरिच्छा ते किं च मुद्धविअइल्लपसूणपुंजा ॥१८॥ १. पंडिअघरे । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003808
Book TitlePrakrit Bharti
Original Sutra AuthorN/A
AuthorPrem Suman Jain
PublisherAgam Ahimsa Samta Evam Prakrit Samsthan
Publication Year1991
Total Pages268
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy