SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ कर्पूरमंजरी इति प्रस्तावना (ततः प्रविशति राजा देवी विदूषको विभवतश्च परिवारः । सर्वे परिक्रम्य यथोचिचं उपविशन्ति ) राजा-देवि दक्षिणाहिवरिंदणंदणे वद्धावीअसि वसंतारम्भेग। जदो बिम्बोट्टे वहीं ण देंति मअणं णो गंधतेल्लाविला वेणीओ विरअन्ति लेन्ति ण तहा अंगम्मि कुप्पास। जं बाला मुहकुंकुमम्मि वि घणे वट्टन्ति ढिल्लाअरा तं मण्णे सिसिरं विणिज्जिय बला पत्तो वसन्तुसवो ॥१२॥ देवी-अहं पि पडिवद्धाविआ भविस्सं । जधा छोल्लंति दंतरअणाई गदे तसारे __इसीसि चंदणरसम्मि मणं कुणंति । एण्हि सुवंति घरमज्झिमसालिआसु ___पाअन्तपुंजितपडं मिहुणाई पेच्छ ॥१३॥ (नेपथ्ये) वैतालिकयोरेक:-जअ पुन्वदिगंगणाभुअंग-चम्पाचम्पअकण्णऊर राढाजणिदराढ-चंगत्तणणिज्जिदकामरूव-परिकेलीकेलिआर-अवमण्णिअ-कण्णसुवण्णदाण-सव्वंगसंदरत्तणरमणिज्ज सुहाअ देवस्स भोदु सुरहिसमयसमारम्भो । इह हिपंडीणं गण्डबालीपुलअणचवला कंचिबालाबलाणं ___ माणं दोखण्डअन्ता रदिरहसअरा चोडचोडालआणं । कण्णाडीणं कुणन्ता कुरलतरलणं कुन्तलीणं पिएसं गुम्फन्ता णेहगण्ठि मलअसिहरिणो सिंघला एन्ति वाआ ॥१४॥ (अत्रैव) द्वितीयः जादं कुंकुमपंकलीढमरढीगण्डप्पहं चम्पअं थोआवट्टिददुद्धमुद्धकुसुमा पम्फुल्लिया मल्लिआ। मूले सामलमग्गलग्गभसलं लक्खिज्जए किसुअं पिज्जतं भमरेहिं दोहि वि दिसाभाएसु लग्गेहि व ॥१५॥ राजा-पिए विब्भमलेहे को अहं वद्धावओ तुज्झ का तुमं पि वद्धाविआ मज्झ । किं पूण दो-वि अम्हे वद्धाविआ कंचणचण्डरअणचण्डेहिं वन्दीहिं । ता विन्भमपअट्टावरं तरट्टीणं णट्टावअं मलअमारुदन्दोलिदचन्दणलदाणच्चणीणं चारुपवंचिदपंचमं कलकंठिकंठेसु कंद Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003808
Book TitlePrakrit Bharti
Original Sutra AuthorN/A
AuthorPrem Suman Jain
PublisherAgam Ahimsa Samta Evam Prakrit Samsthan
Publication Year1991
Total Pages268
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy