SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ प्राकृत भारती सूत्रधारः-को उण तस्स कई । पारिपाश्विकः भाव कहिज्जदु एदं को भण्णइ रअणिवल्लहसिहण्डो। रहुकुलचूडामगिणो महिन्दवालस्स को अ गुरू ॥५।। सूत्रधारः-(विचिन्त्य ) अए पण्होत्तरं एदं । (प्रकाशं) रायसेहरो। पारिपाश्विकः-सो एदस्स कई। सूत्रधारः-( स्मृत्वा ) कथिदं ज्जेव छइल्लेहिं । सो सट्टओ ति भण्णइ दूरं जो णाडिआएँ अणुहरदि । किं पुण पवेसअविक्खम्भआइ इह केवलं पत्थि ॥६॥ (विचिन्त्य) ता किं ति सक्कअं परिहरिअ पाइअबन्धे पअट्टो कई। पारिपाश्विकः-सब्बभासा-चदुरेण तेण भणिदं ज्जेव जहा अत्थविसेसा ते च्चिअ सद्दा ते च्चेव परिणमन्ता वि। उत्तिविसेसो कव्वं भासा जा होउ सा होउ ॥७॥ सूत्रधारः-ता अप्पा किं ण वण्णिदो तेण ।। पारिपाश्विकः-सुणदु । वण्णिदो ज्जेव तक्कालकईणं मज्झम्मि मअङ्कलेहा कहाकारेण अवराइएण, जधाबालकई कइराओ णिन्भरराअस्स तह उवज्झाओ। इअ जस्स पएहि परम्पराये माहप्पमारूढं ॥ सो एअस्स कई सिरिराअसेहरो तिहुअणं पि धवलेन्ति । हरिणकपाडिसिद्धीएं णिक्कलंका गुणा जस्स ।।९।। सूत्रधारः-ता केण समादिट्ठा पउंजध । • पारिपाश्विकः चाहुआणकुलमौलिमालिआ राअसेहरकइन्दगेहिणी। भत्तुणो किदिमवंतिसुन्दरी सा पउंजइदुमेदमिच्छदि ॥१०॥ किंच चण्डबालधरणीहरिणको चक्कवट्टिपअलाहणि मित्तं । एत्थ सट्टअवरे रससोत्ते कुंतलाहिवसुदं परिणेदि ॥११॥ ता भाव एहि । अणन्तरकरणिज्जं संपादेम्ह। जदो महाराअस्स देईए भूमिअं घेत्तूण अज्जा अज्जभारिआ-अ जवणिअन्तरे चिट्ठदि। ( इति परिक्रम्य निष्क्रान्तौ )। Jain Educationa international For Personal and Private Use Only www.jainelibrary.org
SR No.003808
Book TitlePrakrit Bharti
Original Sutra AuthorN/A
AuthorPrem Suman Jain
PublisherAgam Ahimsa Samta Evam Prakrit Samsthan
Publication Year1991
Total Pages268
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy