SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ १०२ प्राकृत भारती अवि-अ एदाए तहा रमणवित्थरो जह ण ठादि कंचीलदा तहा सिहिणतुंगिमा जह णिएइ जाहि ण-हु । तहा णअणवड्ढिमा जह ण किं पि कण्णुप्पलं तहा अ मुहमुज्जलं दुससि णो जहा पुण्णिमा ॥३३॥ देवी-अज्ज कविजल पुच्छिअ जाण का एस त्ति । विदूषकः-(तां प्रति) एहि मुद्धमुहि उवविसिअ णिवेदेहि का तुमं ति । देवी-आसणं इमीए। विदूषकः-एदं मे उत्तरीअं । (विदूषकनायिके वस्त्रदानेन उपवेशने नाटयतः) विदूषकः-संपदं कहिज्जदु। नायिका-अत्थि एत्थ दक्खिणावहे कुंतलेसु सअलजणवल्लहो । वल्लहराओ णाम राआ। देवी-(स्वगतम्) जो मह माउच्छओ होदि । नायिका-तस्स घरणी ससिप्पहा णाम । देवी-सा वि मे माउच्छिआ। नायिका-(विहस्य) तेहिं अहं खलखण्डेहिं कीदा दुहिद-त्ति बुच्चामि । देवी-(स्वगतम्) णहि ससिप्पहागब्भमंतरेण ईदिसी रूवसोहा। णो वा विदूरभूमिगब्भुप्पत्ति अन्तरेण वेरूलिअमणिसलाआ णिप्पज्जति । (प्रकाशं) णं तुवं कप्पूरमंजरी। (नायिका अधोमुखी तिष्ठति) देवी-एहि बहिणिए आलिंगसु मं । (इति परिष्वजेते) । नायिका-अम्ह कप्पूरमंजरीए एसो पढमपणामो। देवी-अज्ज मए भइरवाणंद तुज्झ पसाएण अपुव्बं संविहाणअं अणुभविदं बहिणिआए दंसणेण । चिट्ठदु दाव पंचसत्तदिवसाई। पच्छा झाण विमाणेण पुणो णइस्सध । भैरवानन्दः-जं भणदि देवी। विदूषकः-(राजानम् उद्दिश्य) अम्हे परं इत्थ दुवे-वि बाहिरा तुवं अहं च । जदो एदाणं मिलिदं कुटुम्बं वट्टदि । जदो इमीओ दो वि बहिणिआओ। भइरवाणंदो उण एदाणं संजोअअरो अग्घिदो Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003808
Book TitlePrakrit Bharti
Original Sutra AuthorN/A
AuthorPrem Suman Jain
PublisherAgam Ahimsa Samta Evam Prakrit Samsthan
Publication Year1991
Total Pages268
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy