________________
एवं सोच्चा पंडिया पुत्तलिगायो करे गहिऊरणं सम्मं निरूविति, पंरतु पुत्तलिगातिगस्स रहस्सं गाउं न तीरंति । तया कुद्धो नरिंदो वएइ- "एयाइ महईए परिसाए किमु कोवि एयासि मुल्ल काउं न समत्थो ?, धिद्धि तुम्हाणं"।
तया कालीदासो कहेइ- 'दिरणत्तएणावस्सं मुल्लं काहामि' त्ति कहिऊण सो पुत्तलिगाओ गहिऊरण घरंमि गयो । वारंवारं ताओ दठूठूण बहु विमारेइ । सुहुमदिठ्ठीए तानो निरिक्खेइ । तया ताणं पुत्तलीरणं कण्णेषु छिद्दईपासेइ, पासित्ता तेसु छिद्देसु तणुगं सलागं पक्खिवेइ, एवं सव्वानो सलागापक्खेवेण निरूवित्र तासि मुल्लं पि अंकेइ । तिदिणंते नरिंदसहाए गच्चा निवस्स पुरनो कमेण तापो ठविऊरण तेण वुत्तं- "पढमाए पुत्तलिगाए मुल्लमेगकवड्डिामेत्तं, बीमाए एगं रूवगं, तइमाए मुल्लमेगलक्खरूवगमस्थि" । तं मुल्लं सोच्चा सव्वा सहा अच्छेरमग्गा जाया ।
वइएसिएण कहिअं- "एएण सच्चं मुल्लमुत्तं, ममावि तं चित्र अरणमयं" । राइणा कालीदासो पुट्ठो- 'तुमए समपमारण-वण्ण-रूवाणं एमासि कहं विसमं मुल्लं कहिअं" ति ! । कालीदासो कहेइ-हे नरिंद ! मए पढमपुत्तलिगाए मुल्लं कवड्डिामेत्तं कहि अं, जो इमीए कण्णच्छिद्दे सलागा पक्खिविया, सा बीअकन्नच्छिद्दामो निग्गया। तो सा एवं उवदिसेइ'जयंमि धम्मसोयारा तिविहा उत्ता, पढमो सोयारो एरिसो होइ, जो अप्पहियगरं वयणं सुरणेइ, सुणित्ता अवरकण्णाप्रो निस्सारेड, न य तय गुसारेण पय?'इ । सो सोयारो पढमपुत्तलिगासरिसो रणेनो, तस्स किपि मुल्लं न, असो मए पढमसोयारसमपढमपुत्तलिगाए मुल्लं कवड्डियामेत्तं कहिअं"।
बीअपुत्तलिगाए करणे पक्खित्ता सलागा मुहेण निग्गया, सा एवं कहेइ --- "जयंमि केवि सोयारा एप्रारिसा हुति, जे उ अप्पहियगरं वयए सुगंति, अन्नं च उवदिसंति, किंतु सयं धम्मकिच्चेसु न पट्टति, एरिस सोयारा बीअपुत्तलिगा सरिसा नायव्वा" तो बीअपुत्तलिगाए मुल्लं मा रूवगमेगं कहिन
102
प्राकृत गद्य-सोपा
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org