________________
परिशिष्ट-१ व्याख्यान्तर्गत उद्धृतपाठ-अकारादि
५११ उद्धरणांश: . पृष्ठ/पंक्ति | उद्धरणांश:
पृष्ठ/पंक्ति विज्ञप्तिमात्रमेव नार्थव्यवस्था...(सूत्रकृ.टीका)...१५/१ | सर्व एवायमनुमाना.... ( ).................. ३५४/२ विवक्षातः कारकाणि भवन्ति... ( ).......... ५०/१ | सर्वचित्तचैत्तानामात्मसंवेदनं... ( ). १७०/८,१७८/४ विशेषणं विशेष्यं..(प्र.वा.२-१४५) २०१/७,२३६/३ | सर्वचित्तचैत्तानामात्मसंवेदनं... (न्यायबिंदु १) १५६/२ विशेषेऽनगमाभाव: सामान्ये... ( ).......... ३२८/१ | सर्वमालम्बने भ्रान्तम् ( ) ................. १८९/१० व्यक्तयाकृतिजातयस्तु...(न्याय सू.२-२-६५) २२४/२ | सव्यापारप्रतीतत्वात् प्रमाण... ( ) .......... २५२/२ व्यावहारिकस्य चैतत् प्रमाणस्य... ( )...... १४५/८ | सव्यापारमिवाभाति व्यापारेण स्वकर्मणि शब्दज्ञानादसन्निकृष्टेऽर्थे बुद्धिः...
(प्र०वा०२-३०८) ............ २५२/२,५/३ (शाबरभाष्य १-१-५) .............. ३८७/४ |
| सव्वाओ लद्धीओ.. (वि०आ०भा०१०८१) ४५७/५ शब्दत्वं गमकं...(श्लो॰वा०शब्दपरि०६४) .. ३८९/२ |
10 | सहभाविनो गुणाः,... ( ) .................... ७७/३ शब्दस्य वृत्तेः सर्वत्र... ( )................. ४१४/२
| सांव्यवहारिकस्य प्रमाण... ( ) ............... ४६/८ शब्दादुदेति यद् ज्ञान... ( ) ................ ३८७/५
| साकारे से णाणे... ( )..................... ४४७/८ शब्देनाऽव्यापृताक्षस्य बुद्धावप्रति... (.)..... २३६/९
सागारमणागारं लक्खणमेयं.... (प्रज्ञापना० शिरसोऽवयवा निम्ना...
द्वितीयपदे सू० ५४ गा०१६०) ...... ४५७/३ (श्लो॰वा०अभाव० श्लो०४)......... ३९९/७
| सादृश्यस्य च वस्तुत्वं....(श्लो॰वा०उपमान० श्रेयःसाधनता ह्येषां नित्यं... ( )............ १७०/५
श्लो० १८) .................
...... ३९०/५
सामान्यतस्तु दृष्टादती.... (सां०का०६) ..... ३६२/९ श्रेयो हि पुरुषप्रीतिः सा... (श्लो.वा.सू.२
| सामान्यप्रत्यक्षात् विशेषा... ____ श्लो.१९१-१३/१४) ............... १७०/३ |
(द्रष्टव्यं वैशेन्द०-२।२।१७)......... ३२०/६ श्रोत्रादिवृत्तिरविकल्पिका ( )................ २६०/६ |
| सामान्यविषयत्वं हि... स द्विविधोऽष्ट-चतुर्भेदः (तत्त्वार्थ० २-९)... ४८९/१ |
(श्लो.वा.शब्द.५५ उ०) ............ ३८८/९ संकेतस्मरणोपायं इष्ट....(प्र.वा.२/१४६) ... २३६/४ |
| सुखमाह्लादनाकारं विज्ञानं... ( ) ..............७७/५ संकेतस्मरणोपायं दृष्टं...(प्र.वा.२-१७४) ..... २०२/१ |
| सोयं प्रमाणार्थोऽपरिसंख्येयः संयोग्यादिषु येष्वस्ति...(प्र०वा०३-९) ...... ३३९/५
(वा.भा.पृ.१-पं.१२).. ............. २३२/७ संयोग्यादिषु येष्वस्ति....(प्र०वा०४-२०३)..'४४०/५
| स्मृत्यनुमानागम-संशय-प्रति... संहृत्य सर्वतश्चिन्तां...(प्र.वा.२, १२४) .... १६५/७
(वा.भा.१-१-१६) ................. ३४६/२ सत्सम्प्रयोगे पुरुषस्येन्द्रियाणां....
स्वभावेऽप्यविनाभावो भाव..(प्र०वा०३-३९) ३७२/७ (मीमांसाद० १-१-४).............. २६३/२
स्वरूप-पररूपाभ्यां नित्यं..... सद्गुणद्रव्यरूपेण रूपादेरे....
(श्लो॰वा०अभाव० श्लो०१२)....... ४००/३ (श्लो॰वा०अभाव० श्लो०२४)....... ४१८/१
स्वरूपस्य स्वतो..(प्र.वा.१-६)३१/१,९७/२,१९७/७ सन्तानविषयत्वेन वस्तु... ( )................. ४१/७
|स्वरूपेणैव निर्देश्यः () .................... ४३१/१ सम्बद्धं वर्तमानं च....(श्लो.वा.प्र.श्लो.८४) २७१/१
| हिताहितप्राप्ति-परिहारयोः ( )................. ४५/२ सम्यगर्थे च संशब्दो....(श्लो.वा.सूत्र ४
हेतुना यः समग्रेण...(प्र०वा० ३-७) ३५०/२,३५६/१ प्रत्यक्ष० श्लो.३८) .................. २६३/४
| हेत्वाभासास्ततोऽपरे।। (प्र० वा० ३-१)..... ३३६/१
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org