________________
पृष्ठ/पंक्ति
५१०
परिशिष्ट-१ व्याख्यान्तर्गत उद्धृतपाठ-अकारादि उद्धरणांश:
पृष्ठ/पंक्ति | उद्धरणांश: प्रत्यक्षेणावबुद्धेऽपि सादृश्ये....
| य एव श्रेयस्करः स... ___(श्लो० वा० उप० श्लो० ३८)... ३९०/१२/ (मीमांसा दर्शन-१।१।२) ............ १६९/८ प्रमाण-तर्कसाधनोपा...(न्या०सू०१-२-१) .. ३४१/१ | यः प्रागजनको बुद्धेरुप... ( ) ............ २३५/१२ प्रमाणपञ्चकं यत्र वस्तुरूपे.....
यत्र धूमोऽस्ति तत्राग्ने...(श्लो॰वा०शब्द०८६) ३८९/६ (श्लो०वा०अभाव०१) .............. ३९८/१ | यत्राप्यतिशयो दृष्टः (त.सं.का.३३८७)...... २६८/४ प्रमाणमविसंवादि (प्र.वा.१-६) ....... ३०/९,३९/४ | यत्रैव जनयेदेनां तत्रैवास्य... ( )............ १९०/३ प्रमाणमविसंवादि ज्ञान...(प्र०वा०१-३)..... १९४/७ | यत्संनिधाने यो दृष्ट... ( ).................. २२९/३ प्रमाणषट्कविज्ञातो यत्रार्थो...
यथा लोकप्रसिद्धं च... (कुमारील) ......... ३७५/४ (श्लो॰वा०अर्था०१-२)............. ३९५/६ | यदा ज्ञानं प्रमाणं....(वात्स्या.भा.१-१-३).. २५६/७ प्रमाणस्य प्रमाणेन... ( ).........
( ) .......................६/७ | यदि चाऽविद्यमानोऽपि भेदो.... प्रमाणाभावनिर्णीतचैत्रा....(श्लो०वा०अर्था०८)३९७/२ | (श्लो.वा.निरा.श्लो.१७१)........... ३५४/५ प्रमेयता च तुलाप्रामाण्यवत्
| यद् यथैवाविसंवादि... ( ).................. ४४२/२ (न्यायद०२-१-१६) ................ २२६/५ | यद्वाऽनुवृत्तिव्या...(श्लो॰वा०अभाव०श्लो०९) ३९९/३ प्रसिद्धसाधर्म्यात् साध्यसाधनमुपमानम्
| यस्य ज्ञाने प्रतिभासस्तस्य... (अध्ययन)..... १८२/८ (न्या०सू०१-१-६) ................. ३९२/२ | यस्य यत्र यदोद्भूतिर्जिघृक्षा...(श्लो॰वा० प्राक् शब्दयोजनात्... ( ).................. ३२६/५ अभाव०श्लो०१३) .................. ४००/४ प्रापणशक्तिः प्रामाण्यम् तदेव... ( ).......... ४०/१ | यावज्जीवेत् सुखं जीवे ( ).................. १६९/४ प्रामाण्यं व्यवहारेण (प्र०वा०१-७).......... १४५/७ | यावदर्था वै नामधेयशब्दाः (वा.भा.१-१-४) २२५/७ प्रामाण्यं व्यवहारेण शास्त्रं... (प्र.वा.१/७) .. १७७/५ | युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम् बुद्धिरुपलब्धिर्ज्ञानमित्यनर्थान्तरम्
(न्यायद० १-१-१६)..... २६०/२,४८४/८ (न्याय० १-१-१५) .................. १८/८ | येऽपि सातिशया दृष्टाः... (त.सं.का.३१६०) २६८/५ भविष्यंश्चैषोऽर्थो न.... ( )................. १४०/५ | यो ज्ञानप्रतिभासमन्वय... ( )............... २३४/६ भूतेभ्यः (न्यायद.१-१-१२) ................ २५९/४ | रजतं गृह्यमाणं हि.... ( ).................. २७५/४ भ्रान्ति-संवृति-संज्ञानम.... ( ).............. २४२/१ | रूपादिस्वलक्षणविषय... ( )................ १४/५ भ्रान्तिरपि सम्बन्धतः प्रमा
रूवं पुण पासइ... (आव.नि.गा.५) २९७/७,३०१/२ (न्या०बि०धर्मोन्टीका) ...... ८९/४,१७८/५ | लिखितं साक्षिणो भुक्तिः... मति-श्रुत-अवधि-मनःपर्याय....(तत्त्वार्थ०१
(याज्य० स्मृ०२।२२) ...........४/५,६४/६ ९,१०,११,१२) .................. ४४२/१० | वर्तमानावभासि सर्वं प्रत्यक्षम् ( )........... १९३/९ मतिस्मृतिसंज्ञाचिन्ताऽभिनिबोध....
वस्तुभेदे प्रसिद्धस्य (प्र०वा०१-१४) ........ १०१/७ __(त.सू.१-१३) ...................... ३२६/४ | वाग्रूपता चेद् व्युत्क्रामे.... मायोपमाः सर्वे धर्माः ( )... ............. ११८/७ (वाक्यप०प्र०का०श्लो० १२५) ..... १२०/३ मुख्य-संव्यवहारेण संवादि... ( ) ........... ४४२/१ | विकल्पोऽवस्तुनिर्भासाद्... ( ).............. १५४/२ मेयाऽभावात् प्रमाभावनिर्णये... () ......... ४१४/४ | विग्गहगइमावण्णा ( )....................... ४७२/१
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org