________________
५०९
परिशिष्ट-१ व्याख्यान्तर्गत उद्धृतपाठ-अकारादि उद्धरणांश: पृष्ठ/पंक्ति | उद्धरणांश:
पृष्ठ/पंक्ति दृश्यात् परोक्षे सादृश्यधीः... ( )............ ४०४/३ | नान्यथेदंतया ( )......................
......... २३६/७ दृष्टः पञ्चभिरप्यस्माद्....(श्लो॰वा०अर्था०२) ३९५/७ | नान्योऽनुभाव्यो बुद्ध्यास्ति..(प्र०वा०२-३२७) ९८/४ द्विष्ठसम्बन्धसंवित्तिः नैकरूप... ( ) ........... ९८/८ | नावश्यं कारणानि तद्वन्ति भवन्ति ( ) ....... ३४९/७ धर्मयोर्भेद इष्टो हि (श्लो०अभा०श्लो०२०) ४१७/१० | नास्तिता पयसो दध्नि... धर्मस्याऽव्यभिचारस्तु धर्मेणान्यत्र.. ( ) .... ३२९/६ (श्लो॰वा०अभाव०श्लो०३)......... ३९९/६ धर्मी धर्मविशिष्टच...
| निःसामान्यानि सामान्यानि ( ).............. ३६३/२ (श्लो॰वा०शब्दपरि०५६) ......... ३८८/१० | निराकारमेव ज्ञान... ()...................... १९/८ न च स्मरणतः पश्चादि....(श्लो॰वा०प्रत्यक्ष० | नैकदेशत्राससादृश्येभ्योऽर्थान्तरभावात्
श्लो०२३५ उत्त०२३६ पूर्वा०)...... १४१/२ (न्या.सू.२-१-३८) ................. ३५१/९ न च स्याद्व्यवहारोऽयं...(श्लो॰वा०
नैव दानादिचित्तात्..... ( )................. १६९/५ अभाव० श्लो०७)................. ३९८/१०
नो चेद् भ्रान्तिनिमित्त (प्र०वा०३-४४)...... १९८/७ न चाऽवस्तुनः एते....(श्लो०वा०
नो चेद् भ्रान्तिनिमित्तेन...(प्र.वा.३-४४) .... १७५/४ अभाव०श्लो०८) .......... .... ३९९/१ पक्षधर्मतानिश्चयः प्रत्यक्षतः क्वचित् ( )..... १९०/८ न चापि लिंगतः पश्चादि.... ( ) .......... १४२/३
पक्षधर्मस्तदंशेन व्याप्तो....(प्र.वा.३-१)...... ३३४/३ न चैतस्यानुमानत्वं पक्ष...(श्लो॰वा०
पश्यन्नपि न पश्यति (द्र.द्वि.खंडे १७६-४) .. १७०/९ उप०श्लो०४३).
... ३९१/७ | पित्रोश्च ब्राह्मणत्वेन.... (कुमारील) ......... ३७५/२ न तावत्तत्र देशेऽसौ न...(श्लो॰वा०
पीनो दिवा न भुङ्क्ते... ___ शब्द०८७)...
... ३८९/७ (श्लो॰वा०अर्था०५१)............ ३९६/१० न तावदिन्द्रियेणैषा...(श्लो०वा०
| पूर्ववत् कार्यात् कारणानुमानं... (गोगाचार्य) . ३५६/५ अभाव० श्लो०१८) .................. ३९८/४ | पृथिव्यादिगुणा रूपादयस्तदर्थाः ( ) ......... २१७/२ न प्रत्यक्ष-परोक्षाभ्यां....(प्र०वा०२-६३).... ३८७/२ | पृथिव्यादिग्रहणेन त्रिविधं... ( )............. २१७/५ न विकल्पानुबद्धस्य... ( ).................. १६४/२ | प्रतिज्ञार्थैकदेशो हि हेतुस्तत्र....(श्लो०वा० न स त्रिविधाद्धेतोरन्यत्रा... ( )............. ३३८/१ शब्दपरि०६३).......... ............. ३८९/१ न ह्याभ्यामर्थं परिच्छिद्य..... ( )............. ४१/५ | प्रतिपिपादयिषितविशेषो धर्मी ( )........... ४३०/९ नदीपुरोऽप्यधोदेशे दृष्टः... (कुमारील) ..... ३७४/१० | प्रत्यक्षं कल्पनापोढं प्रत्यक्षेणैव... ननु भावादभिन्नत्वात्....(श्लो॰वा०
(प्र०वा०२-१२३) ......... १६५/५,२१६/७ अभाव०श्लो० १९)................. ४००/९ | प्रत्यक्षस्याभावविषयत्वविरोधाद् न... ()... ३८४/५ नाऽगृहीतविशेषणा विशेष्ये... ( ) .......... ३८८/३ | प्रत्यक्षादेरनुत्पत्तिः प्रमाणाभाव... (श्लो०वा० नाऽगृहीतविशेषणा... ( )................... ४८४/९ | अभाव०११) ........................ ३९८/१ नाऽसिद्धे भावधर्मोऽस्ति (प्र.वा.३-१९१ उ.) ८३/११ | प्रत्यक्षाद्यवतारश्च भावांशो.... नाऽसिद्धे भावधर्मोऽस्ति (प्र०वा०३-१९१ उ.)३४९/५ ___ (श्लो०वा०अभाव०श्लो०१७)....... ४००/६ नाननुकृतान्वय-व्यतिरेकं... ( )............. ३८५/६ प्रत्यक्षेऽपि यथा देशे....(श्लो० वा० नाननुकृतान्वयव्यतिरेकं कारणं... ( ) ....... १८३/७I उप० श्लो० ३९) ........ ३९०/१३,४०४/१
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org