________________
५०८
परिशिष्ट-१ व्याख्यान्तर्गत उद्धृतपाठ-अकारादि उद्धरणांश: पृष्ठ/पंक्ति | उद्धरणांश:
पृष्ठ/पंक्ति एष प्रत्यक्षधर्मश्च..(श्लो.वा.निरा.श्लो.११४) २७१/२ | जंकयसुकयं ( ) ..................... ..... ४५१/१ एषामैन्द्रियकत्वेऽपि न.... ( ).............. १७०/४ | जाणइ बज्झे णुमाणाओ (वि.आ.भा.८१४) ४९०/८ कल्पनापोढमभ्रान्तं प्रत्यक्षम् (न्या.बि.१/४) . १७७/१ | जिज्ञासितविशेषो धर्मी पक्षः कारणेन कार्यमनुमीयते (वा०भा०१-१-५).. ३५०/८ | | (न्यायबिंदु. २-८) .................. ४३०/४ कार्यं धूमो हुतभुजः... (प्र०वा०३-३४).. ४३७/१० | जुगवं दो णत्थि उवओगा (आव. नि.-९७९) ७६/६ कार्यं धूमो हुतभुजः...(प्र०वा०३-३४) ..... ३७२/५ | ज्ञातसम्बन्धस्यैकदेश... कार्यकारणभावाद्वा स्वभावाद्वा...
(शाबर-भाष्य १-१-५) ............ ३८२/४ (प्र०वा० ३-३१)................... ३३८/५ णीया लोवमभूया आणीया... ( ).......... ४५०/६ कार्यादीनामभावः को भावो... ( ) ......... ४१८/८ | ततो भवत्प्रयुक्तेऽस्मिन्.... कालाध्वनोरत्यन्तसंयोगे (पा० २-३-५) .... ४४७/४ (श्लो.वा.निरा.श्लो.१७२)........... ३५४/६ किल सामग्री करणम्... ( ).................५३/३ | ततोऽपि विकल्पात् तदध्यवसायेन... ( )..... ४१/४ केवल एव धर्मो.... ( ) ................... ३२९/४ | तत्पूर्वकं त्रिविधमनुमानं.... केवलणाणुवउत्ता जाणंति (गाथा-१६१).... ४५७/४ (न्या०सू०१-१-५) ...... ३४०/६ केवलणाणं णं भंते ! ( )................. ४५३/२ | तत्र प्रत्यक्षतो ज्ञातात्...(श्लो॰वा०अर्था०३) ३९६/९ केवलि णं भंते ! इमं.... ( ).............. ४४६/८ | तदा प्रवर्त्तने चक्षुषो.... ( )................ १४१/६ को हि भावधर्मं हेतुमिच्छन्...
| तदृष्टावेव दृष्टेषु.... ( )..................... १४९/२ (प्र.वा.३-१९१ टी.) ............... ८३/१२ | तमोनिरोधे वीक्षन्ते तमसा... ( ) ........... २९२/८ क्लेशेन पक्षधर्मत्वं यस्तत्रापि... (कुमारील) . ३७५/३ | तल्लिङ्ग-लिङ्गिपूर्वकम् (सां०का०-५) ........ ३८१/७ क्षीरे दधि भवेदेवं दध्नि...
तस्मात् तन्मात्रसम्बद्धः स्वभावो... (श्लो०वा०अभावलो०५-६) .... ३९९/१० (प्र०वा०३-२३).................. ३३९/११ क्षीरे दध्यादि यन्नास्ति...
| तस्मादननुमानत्वं शाब्दे... (श्लो०वा०अभाव० श्लो०२-३-४).. ३९९/५ (श्लो॰वा०शब्दपरि० ९८) .......... ३८७/९ गम्भीरध्वानवत्त्वे सति (न्या.वा.१-१-५).... ३५१/९ | तस्माद् यत् स्मर्यते तत्.... गवयश्चाप्यसम्बन्धान्न...
(श्लो० वा० उप० श्लो० ३७) ... ३९०/११ (श्लो०वा उप०श्लो०४५)........... ३९१/९ | तस्य शक्तिरशक्तिर्वा या.... (प्र.वा.२-२२)... ९३/७ गवये गृह्यमाणं च न...
| तस्योपकारकत्वेन वर्तते... (श्लो०वा उप०श्लो०४४)........... ३९१/८ (श्लो॰वा०अभाव० श्लो०१४)....... ४००/५ गवयश्योपमिताया गोः..(श्लो०वा०अर्था०४)३९६/११ | तामभावोत्थितामन्या...(श्लो०वा०अर्था०)... ३९७/३ चक्षुः-श्रोत्र-मनसाम... ( )................. २९८/६ | तेन सर्वत्र दृष्टत्वाद् व्यतिरेकस्य..... चक्षुषो घटेन संयोग- ( ).................. ३०१/२ (श्लो०वा०शब्द०८८)............... ३८९/८ चैतन्यं पुरुषस्य स्वरूपम् ( )................ ४१५/९ | त्रिरूपालिङ्गाल्लिङ्गिनि... ( )................. ३८३/३ जं समयं च णं समणे... (कल्पसूत्र)........ ४४८/५ | त्रिरूपाल्लिङ्गादर्थदृग्.... ()................... ८४/६ जं समयं पासइ नो... ( )............... ४८५/३ | दृश्यमानव्यपेक्षं चेद् दृष्टज्ञानं... ( ).......... ४०४/६
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org