SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट ४३९ ५ - सन्मतिटीकागतान्यवतरणानि । सर्वज्ञो दृश्यते तारनेदानीम् -। सव्यापारप्रतीतलात् प्रमाणं फलमेव सत् । [लो.बा.सू. २ को 110] पृ. ५५ ] पृ. ५२९ (19) सर्वहो दृश्यते तारनेदानीमस्मदादिभिः। सन्यापारमिवाभाति व्यापारेण सरमणि । दो न कदेशोऽस्ति लिया योऽनुमापयेत् ॥ ] पृ. ४५५ (७) ५२९ [श्लो. बा. सू. २ श्लो. 110] पृ. ४५ सम्वत्थोगा तित्थयरिसिद्धा तित्ययरितित्थे भनित्ययरितिक्षा सर्वज्ञो नारनुदद् येनेन स्याल तं प्रति । असंखेजगुणा। [ पृ. ७५९ तदाक्यानां प्रमाणवं मूलाज्ञानेन वापयरत् ॥ सवाओ लदीओ। [ विशेषाव. भा. गा. ३.८९] [लो. रा. सू. २ श्लो. १३५] पृ. ५३ (२) पृ.६.८(८) सर्वोऽयमिति धेतत् तत्कालेऽपि बुभुत्सुभिः । सन्चे नि एगदूसेण णिग्गया जिणवरा। तज्ज्ञानज्ञेयनिज्ञानरहितैर्गम्यते कथम् ॥ [ आवश्यकस० गा• २२७] पृ. ७५० (२) [लो. बा. सू. २ श्लो. १३४] पृ.५३ स सों (सों) मिथ्यावभासोऽयमर्थ इतीष्यत एवं यथोसर्वत्र पर्यनुयोगपराण्येर सूत्राणि गृहस्पतेः।। | से.म्वेका (मर्थे वेका)त्मकप्रहः । इतरेतरमेदोऽस्य बीजं संज्ञा [ ] पृ. ६९ यदर्थि [ ].१८१(१६,१७,१८) __ सर्वत्रामेदादाश्रयस्यानुच्छेदात् कृत्स्नार्थपरिसमाप्तेश्च यथाक्रम | सहभाविनो गुणाः क्रमभाविनः पर्यायाः। जातिधर्मा एकत्व-नित्यत्व-प्रत्येकपरिसमाप्तिलक्षणा भपोह ]v७८ (५) एनानवियन्ते; तस्माद् गुणोत्कर्षादर्थान्तरापोर एक पान्दार्थः | सदनतिनो गुणाः। [ ] पृ. 17. साघुः। [ ] पृ. २.1 (6) सह सुपा। [अ० २पा. सू.४ पाणि.व्या. पृ. सर्वदा सदुपायानां वादमार्गः प्रवर्तते ।। १६. ० ६४९] पृ. २७१ [लो० वा. निरालम्ब• श्लो. १२८] पृ. ३७७ सहनबर्मा सामवेदः।। पृ. ७३१ (३) सर्वभाराः स्वभावेन खखभावव्यवस्थितेः । साव्यवहारिकस्य च प्रमाणस्यैतलक्षणम् । खभार-परभावाभ्यां यस्माद् यावृत्तिभागिनः॥ . ४७. ] पृ. २४३ (२०,२१,२२) साकारे णाणे अणागारे दसणे । सर्वमालम्बने भ्रान्तम् । ] पृ. ६.५ ] पृ. ५१२ (२) साक्षादपि र एकस्मिन्नेवं च प्रतिपादिते। सर्वमे सल्लक्षणं ब्रह्म । प्रसज्य प्रतिषेधोऽपि सामर्थ्यन प्रतीयते ॥ ] पृ. २७३ (३) [तत्व. का. १.१३] पृ. ३०३ (4,10,10,19) सनस्तुषु बुद्धिश्च व्यावृत्त्यनुगमात्मिका । सागारमणागारं लक्खणमेयं तु सिद्धाणं । जायते यात्मलेन विना सा च न युज्यते । [प्रज्ञाप. द्विती• प.पू. ५४ गा• १६.] [श्लो. वा. आकृ.लो.५] पृ. २३३ सर्वस्यैव हि शास्त्रस्य कर्मणो वाऽपि कस्यचित् । सादृश्यस्य र वस्तुलं न शक्यमबाधितुम् । यावत् प्रयोजनं नोक्तं तावत् तत् केन गृह्यते ॥ भूयोऽवयवसामान्ययोगो जात्यन्तरस्य तत् ॥ (लो. वा. सू. १लो• १२] पृ. १६६ (७०) [लो. वा• उपमान• लो.10] पृ. ५७६ सर्वस्योभयरूपले तद्विशेषनिराकृतेः। साधने पुरुषार्थस्य सनिरन्ते त्रयी विदः । गोदितो दघि खादेति किमुर नाभिधानति ॥ गेषविधौ समायत्तम्-॥[ पृ. 1 ] . २४२ (२३) 'पायसद्भावे एव सर्वत्र साबनसद्भावः' त्येवं भूतान्वयाऽसमें धर्मा निरात्मानः स वा पुरुषा गताः। प्रसिद्धौ 'साध्यामाने सर्वत्र साधनस्य अभावः' इति सकला. सामस्त्यं गम्यते तत्र कश्चिदंशस्त्वपोत्यते ॥ क्षेपेण व्यतिरेकस्याप्तम्भवात् ।। [तत्त्वसं. का. १९८६] पृ. १२९ साध्यसाधनम् । [न्यायद.१-१-] पृ. ५७८ (९) सर्वेऽप्यनियमा येते नानुमोत्पत्तिकारणम् । सामर्थ्यमेदः सर्वत्र स्यात् प्रयत्नविवक्षयोः। नियमात् केवलादेव न किधिनानुमीयते ॥ [लो० वा. सू. ६० ८३ ] पृ.। ].1 सामान्य नान्यदिष्टं चेत् तस्य वृत्तेर्नियामकम् । सबियप्प-णिबियप्पं । [प्र. का• गा• ३५) गोलेनापि बिना कस्मादू गोबुद्धिर्न नियम्यते ॥ पृ. ६२८ (५) [लो. वा. आकृ• श्लो• ३५] पृ २४• (१५,१६) Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003803
Book TitleSanmati Tark Prakaran Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherDivya Darshan Trust
Publication Year2010
Total Pages506
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy