________________
४४०
सन्मतितर्कप्रकरण
५ . सन्मतिटीकागतान्यवतरणानि ।
सामान्यतस्तु दृष्टादतीनियाणां प्रसिदिरनुमानात् । खतः सबैप्रमाणानां प्रामाध्यमिति गम्यताम् ।
[खायका.६] पृ. ५६६ नहि स्वतोऽसतो पाक्तिः कर्तुमन्येन पार्यते ॥ सामान्यप्रत्यक्षात् विशेषाप्रत्यक्षात् विशेषस्मृतेव संशयः ।।
लो० वा. सू. २ लो• ४७] .. [वैदोषिकद. २,३,10]. ४१२ (१) समाजानेकविलिटवस्तुसतिशक्तितः। सामान्यमपि नीलखादि नीलाथाकारमेर भन्यथा 'नीलम्' | विकल्पास्तु विनियन्ते तद्रूपाध्यवसायिनः॥ 'नीलम्' इति अनुवृत्तिप्रत्ययो न स्यात् इति हेतोरसिद्धलात् [तस्वसे. का.१०४८] पृ. २०९ (१४,14) नानुमानबाधा। [
पृ.६९३
खभावेऽध्यक्षतः सिदे यदि पर्यनुयुज्यते । सामान्यविषयत्वं हि पदस्य स्थापयिष्यते ॥
तत्रोप्तरमिदं युक्तं न होऽनुपपन्नता ॥ [को.पा.शन्दप.५५] पृ.५७५ सिद्धयागौरपोयेत गोनिपेभात्मकश्च सः।
सभावेऽपविनामारो भावमात्रानुरोधिनि। तत्र गोरेव वक्तव्यो नषा यः प्रतिविध्यते ॥
तदभावे स्वयं भावस्याभावः स्यादमेदतः ॥ [श्लो. बा. अपो. श्लो. ८३] पृ.१९१(1.)
[ ] पृ. ३२१ (२९) ५ (४) सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः।
स्वभावोऽपि स तस्येत्थं येनापेक्ष (8) निरतते। [न्यायद. अ.1 आ• २ ..] पृ. ९०
(१) बिरोधिनं पचाऽन्येषां प्रनाहा मुद्रादिकम् ॥ मुखमाडादनाकार विज्ञानं मेयबोधनम् ।
] पृ. ३८ शकिः कियानुमेया स्यात् यूनः कान्तासमागमे ॥..
४७८ (६)
त्यमेन भानो न भवेत् । [ ] पृ. ४२५ सुविवेचिदं कार्य कारणं नयभिचरति ।
खरूप-पररूपाभ्यां नित्यं सदसदात्मके। पू. ११८,२६६,५६३,
रस्तुनि ज्ञायते किचिद रूपं केशित् कदाचन ॥ सुविवेचितं कार्य कारणं न व्यभिवरति अतस्तदवधारणे यत्नो। [लो. बा• अभाव प.को १२] पृ. ५८१(6) विधेयः। ।
] पृ. ९. खरूपसत्वमात्रेण न स्यात् किषिद् विशेषणम् । सोमिला। एगे वि अहं जार अणेगभूयभावभबिए य महं। खबुग्या रज्यते येन विशेष्यं तद् विशेषणम् ॥ से केणटेण भंते । एवं बुरह! एगे वि अहं ।
[लो. चा• अपो• श्लो.८७] पृ. १९२ [भग० वा. १८.१.सू.६४७] पृ.६२५ खरूपस्य स्खतो गतिः । [ ] पृ. १५,४६५,४०३, ५३ सोमिला | दवट्ठयाए एगे अहं,णाणदंसणट्ठयाए दुवे अहं। | तरूपेणेन निर्देश्यः।।
[भगवती• •१८3. 1. सू. ६४७] पृ. ६२५ स्वसंवेद्यमनिर्देवयं रूपमिन्द्रियगोचरः। सोऽयं प्रमाणार्थोऽपरिसङ्ख्ययः ।।
पृ. १८७ (५) [बात्स्या. भा..१५.१२ पृ. ५२४ स्वाभाविकीम विद्या तु नोच्छेत्तुं विदईति। सो य तवो कायबो जेण मणो मंगुलं न चिंते।
[लो• नार्तिक ०५]. १७८ [पचव• पृ. ३५ गा० २१४] पृ. ७४९ (२) | खाश्रयेन्द्रियसनिकर्षापेक्षप्रतिपत्तिकं सामान्यम् । श्रीवादयो गोलादय इव सामान्यविशेषाः ।
12. ६९४ पृ. २२२ (३) इयं गाणं कियाहीणं हया भण्णाणओ किया। स्मृत्यनुमानागपर्स शयप्रतिभावप्रज्ञानोहाः सुखादिप्रत्यक्ष-पासंतो पंगुलो उडो धानमाणो य भंघओ॥ मिच्छादयव मनसो लिङ्गानि । [१-१-१६ वात्स्या• भा•]] [आवश्यकनि. पदमाव. गा• २२] पृ. ७५६ (0)
पृ.५६२
हिताहितप्राप्ति-परिहारयोः । [ ] पृ. ४६९ सकर्मणा युक्त एव सर्वो धुत्पयते नरः।
सर्वज्ञः-1 [
] पृ. ४६ स तथाऽऽकृष्यते तेन न यथा खयमिच्छति ।।
हिरण्यगर्भः समवर्तता। [ऋग्वेद अ. ८ मं...
] पृ. ७१५ खकारणसम्बन्धकाल: प्रथमः ततः खसामान्याभिव्यक्ति.
१२.] पृ. ३२,४०,१
हेतुना यः सममेण कार्योत्पादोऽनुमीयते । कालः ततः अनयरकर्मकालः तत. अपयनविभागकालः ततः खारम्भकावयवसंयोगविनाशकालः ततः प्रन्यविनाशकाला।
अर्थान्तरानपेक्षखात् स स्वभावोऽनुवर्णितः ॥ पृ.६८७
. ५६३ खकीयरूपानुभावानान्यतोऽन्यनिराक्रिया ।
हेतुमदनित्यमव्यापि सकियमने कमाश्रितं लित्रम् ।
सावयवं परतत्रं व्यक्त विपरीतमन्यतम् ॥ वहानिर्गतो भूयो न तदाऽऽगन्तुमर्हति ।
[पापका...] पृ. २८१ (10) ] पृ. ७५ हेलाय टर।।
पृ. २७५ ()
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org.