SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ ४४० सन्मतितर्कप्रकरण ५ . सन्मतिटीकागतान्यवतरणानि । सामान्यतस्तु दृष्टादतीनियाणां प्रसिदिरनुमानात् । खतः सबैप्रमाणानां प्रामाध्यमिति गम्यताम् । [खायका.६] पृ. ५६६ नहि स्वतोऽसतो पाक्तिः कर्तुमन्येन पार्यते ॥ सामान्यप्रत्यक्षात् विशेषाप्रत्यक्षात् विशेषस्मृतेव संशयः ।। लो० वा. सू. २ लो• ४७] .. [वैदोषिकद. २,३,10]. ४१२ (१) समाजानेकविलिटवस्तुसतिशक्तितः। सामान्यमपि नीलखादि नीलाथाकारमेर भन्यथा 'नीलम्' | विकल्पास्तु विनियन्ते तद्रूपाध्यवसायिनः॥ 'नीलम्' इति अनुवृत्तिप्रत्ययो न स्यात् इति हेतोरसिद्धलात् [तस्वसे. का.१०४८] पृ. २०९ (१४,14) नानुमानबाधा। [ पृ.६९३ खभावेऽध्यक्षतः सिदे यदि पर्यनुयुज्यते । सामान्यविषयत्वं हि पदस्य स्थापयिष्यते ॥ तत्रोप्तरमिदं युक्तं न होऽनुपपन्नता ॥ [को.पा.शन्दप.५५] पृ.५७५ सिद्धयागौरपोयेत गोनिपेभात्मकश्च सः। सभावेऽपविनामारो भावमात्रानुरोधिनि। तत्र गोरेव वक्तव्यो नषा यः प्रतिविध्यते ॥ तदभावे स्वयं भावस्याभावः स्यादमेदतः ॥ [श्लो. बा. अपो. श्लो. ८३] पृ.१९१(1.) [ ] पृ. ३२१ (२९) ५ (४) सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः। स्वभावोऽपि स तस्येत्थं येनापेक्ष (8) निरतते। [न्यायद. अ.1 आ• २ ..] पृ. ९० (१) बिरोधिनं पचाऽन्येषां प्रनाहा मुद्रादिकम् ॥ मुखमाडादनाकार विज्ञानं मेयबोधनम् । ] पृ. ३८ शकिः कियानुमेया स्यात् यूनः कान्तासमागमे ॥.. ४७८ (६) त्यमेन भानो न भवेत् । [ ] पृ. ४२५ सुविवेचिदं कार्य कारणं नयभिचरति । खरूप-पररूपाभ्यां नित्यं सदसदात्मके। पू. ११८,२६६,५६३, रस्तुनि ज्ञायते किचिद रूपं केशित् कदाचन ॥ सुविवेचितं कार्य कारणं न व्यभिवरति अतस्तदवधारणे यत्नो। [लो. बा• अभाव प.को १२] पृ. ५८१(6) विधेयः। । ] पृ. ९. खरूपसत्वमात्रेण न स्यात् किषिद् विशेषणम् । सोमिला। एगे वि अहं जार अणेगभूयभावभबिए य महं। खबुग्या रज्यते येन विशेष्यं तद् विशेषणम् ॥ से केणटेण भंते । एवं बुरह! एगे वि अहं । [लो. चा• अपो• श्लो.८७] पृ. १९२ [भग० वा. १८.१.सू.६४७] पृ.६२५ खरूपस्य स्खतो गतिः । [ ] पृ. १५,४६५,४०३, ५३ सोमिला | दवट्ठयाए एगे अहं,णाणदंसणट्ठयाए दुवे अहं। | तरूपेणेन निर्देश्यः।। [भगवती• •१८3. 1. सू. ६४७] पृ. ६२५ स्वसंवेद्यमनिर्देवयं रूपमिन्द्रियगोचरः। सोऽयं प्रमाणार्थोऽपरिसङ्ख्ययः ।। पृ. १८७ (५) [बात्स्या. भा..१५.१२ पृ. ५२४ स्वाभाविकीम विद्या तु नोच्छेत्तुं विदईति। सो य तवो कायबो जेण मणो मंगुलं न चिंते। [लो• नार्तिक ०५]. १७८ [पचव• पृ. ३५ गा० २१४] पृ. ७४९ (२) | खाश्रयेन्द्रियसनिकर्षापेक्षप्रतिपत्तिकं सामान्यम् । श्रीवादयो गोलादय इव सामान्यविशेषाः । 12. ६९४ पृ. २२२ (३) इयं गाणं कियाहीणं हया भण्णाणओ किया। स्मृत्यनुमानागपर्स शयप्रतिभावप्रज्ञानोहाः सुखादिप्रत्यक्ष-पासंतो पंगुलो उडो धानमाणो य भंघओ॥ मिच्छादयव मनसो लिङ्गानि । [१-१-१६ वात्स्या• भा•]] [आवश्यकनि. पदमाव. गा• २२] पृ. ७५६ (0) पृ.५६२ हिताहितप्राप्ति-परिहारयोः । [ ] पृ. ४६९ सकर्मणा युक्त एव सर्वो धुत्पयते नरः। सर्वज्ञः-1 [ ] पृ. ४६ स तथाऽऽकृष्यते तेन न यथा खयमिच्छति ।। हिरण्यगर्भः समवर्तता। [ऋग्वेद अ. ८ मं... ] पृ. ७१५ खकारणसम्बन्धकाल: प्रथमः ततः खसामान्याभिव्यक्ति. १२.] पृ. ३२,४०,१ हेतुना यः सममेण कार्योत्पादोऽनुमीयते । कालः ततः अनयरकर्मकालः तत. अपयनविभागकालः ततः खारम्भकावयवसंयोगविनाशकालः ततः प्रन्यविनाशकाला। अर्थान्तरानपेक्षखात् स स्वभावोऽनुवर्णितः ॥ पृ.६८७ . ५६३ खकीयरूपानुभावानान्यतोऽन्यनिराक्रिया । हेतुमदनित्यमव्यापि सकियमने कमाश्रितं लित्रम् । सावयवं परतत्रं व्यक्त विपरीतमन्यतम् ॥ वहानिर्गतो भूयो न तदाऽऽगन्तुमर्हति । [पापका...] पृ. २८१ (10) ] पृ. ७५ हेलाय टर।। पृ. २७५ () Jain Educationa International For Personal and Private Use Only www.jainelibrary.org.
SR No.003803
Book TitleSanmati Tark Prakaran Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherDivya Darshan Trust
Publication Year2010
Total Pages506
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy