SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ ४३८ सन्मतितर्कप्रकरण ५ - सन्मतिटीकागतान्यवतरणानि । सक्षया-परिमाणानि पृथक्लम् संयोग-विभागौ परवाऽपरवे | सन् बोधगोचरप्राप्तस्तद्भावेनोपलभ्यते। कर्म र रूपि(दय)समन याचाक्षुपाणि । नश्यन् भावः कथं तस्य न नाशः कार्यतामियान् ॥ [वैशेषिकद• ४-1-11] पृ. १३,६७३ (३) ६८६ (३) ( ] पृ. ३२१ (५,१) स चेदगोनिवृत्त्यात्मा भवेदन्योन्यसेश्रयः । सप्त भुबनान्येकबुद्धिनिर्मितानि, एकवस्तन्तर्गतत्वात् , एका. सिरयेद् गौरपोहायं वृथापोहप्रकल्पनम् ॥ बसथान्तर्गताने कापवरकवत् ; यथैकावसधान्तर्गतानामपवरकागां [ श्लो. वा० अपो. श्लो• ८४] पृ. १९७ (१) सूत्रधारक्चुद्धिनिर्मितवं दृष्टं तथैकस्मिन्नेन भुवनेऽन्तर्गतानि सत्ता-व्यवसम्बन्धात् सद्रव्यं रस्तु । सप्त भुवनानि, तस्मात् तेषामप्येम्युद्धिनिर्मित निधीयते; पृ. " यद्बुद्धिनिर्मितानि चैतानि स भगवान् महेश्वरः सकलभुवनकसत्ता-स्वकारणाऽऽलपकरणात् कारणं किल । सूत्रधारः। । सा सत्ता स च सम्बन्धो नित्यो कार्यमयेह किम् ॥ स बहिर्देशसम्बन्धी विस्पटमुपलभ्यते । पृ. १९९ स वसम्पादकस्तादम्बस्तुसम्बन्धहानित.। समवायिन श्वैत्यात वैयपुदे ते बुद्धिः। न शब्दा. प्रत्ययाः सर्वे भूतार्याध्यवसायिनः ॥ [वशेषिकद. ८-१-५] १.६९३ (२) [तत्त्व. का. १६५] पृ. १२0 (6) समान प्रत्ययप्रमवामिका जाति । सत्सम्प्रयोगे पुरुषस्य न्द्रियाणां बुद्धिजन्म तत् प्रत्यक्षम् । [न्या यद• अ० २ आ० २ सू. ६८] पृ. १७८ (७) [जैमि. सू. 1-1-] पृ. ४८,८०,५३४(८) | समाना इति तदहात् । सत्सम्प्रयोगे पुरुषस्य इन्द्रियाणा बुद्धिजन्म तत् प्रत्यक्षमनि पृ. २४२ (२.) मित्तम् , विद्यमानोपलम्भन्सात् । समुच्चयादियचार्यः कश्चिादेर भीप्सितः। [जैमिनीयस्. 1-1-४] पृ.३ तदन्यस्य विकल्पादेर्भवेत् तेन व्यपणेहनम् ॥ सदकारणवन्नित्यम् । (तत्त्वसं.का. १५९] 2. २२६ (१) [वैशेषिकद. ४-1-1] पृ. ६४७,६५६, | सम्बद्ध वर्तमान र गृश्यते रानुदिना । सदुपलम्भकप्रमाणगम्यत्वं षण्णामतित्वमधीयते, तर पर [ो पदार्थविषयं ज्ञानम् तस्मिन सति 'सत्' इति व्यवहारप्रवृत्ते । . वा• प्रत्यक्ष • श्लो. ८४] पृ. ५६,५३. () सम्बदबुद्धिजननं तेषां सम्बन्ध एव । एवं ज्ञानजनितं ज्ञानज्ञेयलम्''अभिधानजनितम् अभिधेयत्वम्' दयेवं व्यतिरेकनिवन्धना षष्टी सिद्धा, न चाऽनवस्था, नर [ ]पृ. १०७ (५,६) षट्पदाव्यतिरिक्तपदार्थान्तरप्रसक्तिः ज्ञानस्य गुणपदार्थेऽन्ती | सम्यगर्थे च शन्दो दुपयोगनिवारणः । वात् ।। १. ६६१(१०) (लो. बा.सू. ४ प्रत्यक्ष. लो• ३८] १.५३५ (6) सम्यग्दर्शन-ज्ञान-चरित्राणि मोक्षमार्गः। सदेव न जन्यते। [ सदुणाव्यरूपेण रूपादेरेकतेभ्यते । [तत्त्वार्यसू. 1-1] पृ. ६५१ स्वरूपापेक्षया चैषा परस्पर विभिन्नता ॥ पर्ग-स्थिन्युपसंहारान युगपद् व्यक्तशक्तितः। [लो. वा• अभावप. श्लो. २४ पृ. ५८८ (11) युगपच जगत् कुर्यात् नो चेत् सोऽव्यक्तशक्तिकः ॥ सदूपतानतिकान्त ववभावमिदं जगत् । ___ ] ७१६ (२,१.) सत्तारूपतया सर्व संगृहन् संग्रहो मतः॥ सर्गादौ पुरुषाणां व्यवहारोऽन्योपदेशपूर्वकः, उत्तरकालं प्रयु[ ] १.३11 (1) दाना प्रत्यर्थनियतत्वात् , अप्रसिद्धवाग्व्यवहाराणां कुमाराणां स द्विविधोऽटचतुर्भेदः। गवादिषु प्रत्यर्यनियतो वाग्व्यवहारो यथा मात्रापुपदेशपूर्वक। [तत्त्वार्थ० अ० २ ०.] पृ.६१८ ].१.. (३) सन्तान विषयलेन वास्तुविषयखं द्वयोरकम् । सर्व एनायमनुमानानुमेयन्यवहारः सांवृतः। पृ.४६८ (९) सन्ति पर महाभूया। सर्व एवायमनुमानानुमेयन्यवहारो युद्धपाहढेन भर्मधर्मिमेदेन । [पत्रक.प्र.श्रु•प्र० अ० प्र.उ.गा..] पृ. ५९ पृ. ५१ (९) समिकर्ष विशेषात् तद्रहणम् । सर्वचित-तानामात्मसंवेदनं प्रत्यक्षम् । । ]. ५२८ [न्या. वि.1-1.] पृ. ५.1(३) ५.८ (10) सनिकृधत्तिलंन तुमानान्तरेषयम् । सर्ववित्तवेतानामात्मसंवेदनं प्रत्यक्षमविकल्पम् । [ो. ना. निरा. श्लो११५] पृ. ५३७ (१,२) ] पृ. ५.६, (१२) १०५ सं.प. Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003803
Book TitleSanmati Tark Prakaran Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherDivya Darshan Trust
Publication Year2010
Total Pages506
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy