SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ परा प्रयुज्यमानाः शब्दा यतिमन्तरेणापि समर्थ गमयन्ति । [ ४. १३३ परिणामबर्तना विधिपराऽपरले । [प्रशमर० प्र० ० २१८] पृ. ६४ (५,६ ) परिमाणव्यवहार कारणं परिमाणं मदद, अणु, दीर्घम् हखमिति चतुर्विधम् । [ ] पु. ६७५ (२) परिशिष्ट ५ सम्मतिटी कागतान्यवतरणानि । - परोऽप्येन तताय सम्बन्धनदनादिता । सेनेयं व्यवहारात् स्यादकीटस्थोऽपि नित्यता ॥ [ श्लो० वा. ० ६ ० २८९].३९ पलालं न दद्दत्यभिर्दश्यते न गिरिः कचित् । नासंयतः प्रव्रजति भव्यजीवो न सिद्धपति ॥ J8.250 (11,12) ]. [ पधादुपलभ्यते बुद्धि [ पश्यतः तमारूपं देवाशब्दं च शृण्वतः । पदविक्षेपशब्दं न श्वेताश्वो धानतीति भी. ॥ [नाया. ३५०] १. ७४१ (२) पश्यन्नपि न पश्यि ] ४.२४५,५०६ पिण्डं सेज्जं च वत्थं च उत्थं पायमेन य । अकप्पियं ण इच्छेजा पढिगाहेज रुप्पियं ॥ [ दशवे गा० ४०]g. ७५१ सोही समिई भाषण-पडिमा इंदिय निरोड़ो । पडिलेहण - गुरुीओ अभिग्गद्दा चैव करणं तु ॥ [ ओपनि• गा० ३] १. ७५५ (३) पिण्ड मेदेषु गोबुद्धिरेकगोल निबन्धना । गवा मासेरूपाभ्यामेकमपिण्ड बुद्धिन्त् ॥ [४] १५ (३४) पित्रोध ब्राह्मणत्वेन पुत्रब्राह्मणतानुमा । सर्व लोकप्रसिद्धा न पक्षधर्ममपेक्षते ॥ ]g.५५, ५७० (४) [ पीनो दिवान मुलेमादिवचः श्रुत रात्रिभोजनविज्ञानं श्रुतार्थापत्तिच्यते [श्रो० वा० अ ०५१.५७९ पुनरवरहीत विषयका णमीदा । ] १.५५३ (४) [ पुरुष एवेदं सर्वम् । पुरुष एवेदं सर्वं यद् भूतम् । · ४. २९३ (५) [वेताश्वत उ३, १५] ४.३१० Jain Educationa International [ ऋक्षं मण्ड० १० ० ९०० २] १. २७३ (१०) पुरुष एवेदं सर्वं यद् भूतं यच भाव्यम् । [ ॐ ० ० म० १० सू० १०] १. ७१५ (४) पुरुषस्य दर्शनार्थ केल्याचे तथा प्रधानस्य । पबन्धवदुभयोरनियोगात्ताकृतः सर्गः ॥ [सायका २१४३०० (१६) पुरुषो जन्मिन हेतुर्नोत्पत्तिविकललतः । गगनाम्भोजवत् सर्वमन्यथा युगपद् भवेत् ॥ [ ] पृ. ७१५ (७) दुनिया दुष्पविता कडा का [ ) पृ. ९३ (३) पूर्वरूपसाधर्म्यात् तत् तथाप्राचितं नानुमेयातिपतति । ] ४.७५ (२) [ पूर्वापरीभूतं भावमाख्यातमाचष्टे । [ नि० अ० ख० १]. ७३९ चिन्यादिगुण रूपादयतदर्थाः । [ J2.499 (15) दिव्यादिप्रहणेन त्रिविधं द्रव्यमुपलब्धिलक्षणप्राप्तं गृह्यने गुणप्रहृणेन सर्वो गुणोऽस्मदाद्युपलब्धिलक्षणप्राप्त भाश्रितलविशेषणत्वाभ्याम्। [ ] १.५१९ प्रकृतीशा दिजन्यनस्तु प्रतिपति । [[[व] का० १०८३] २१४ (२३) महान् महतोऽकारस्तसाद् गणथ बोडशकः । तस्मादपि षोडदकात् पञ्चभ्यः पच भूतानि ॥ [सख्यिकाका २२]. २८१ (१) ०३२ (४) प्रतिज्ञार्थकदेो हि हेतुमात्र प्रसज्यते । पक्षे धूमविशेषे हि सामान्यं हेतुरिष्यते ॥ [को० ना० शब्द० ६३] पृ. ५७५ प्रतिपादतिविशेषो भ [ प्रतिभाचतोऽप्यशत प्रतिभासोमाः सर्वे धर्माः । [ प्रतिसूर्य काल्पनिक प्रावाकिया [ प्रत्यक्षं कल्पनापोढमश्रान्तम् । 1 ] पृ. ५१८ (१५) प्रत्यक्षं कल्पनापोढं प्रत्यक्षेणेव सिध्यति ॥ [ प्रत्यक्षतोऽनुमानतो ना। [ प्रत्यक्षनिराकृतो न पक्षः । [ पुरुष एवैकः सकललोकस्थिति-सर्ग-प्रलयहेतुः प्रलयेऽपि अलुप्त - प्रत्यक्षमन्यत् । ज्ञानातिशयशक्तिः । [ Jg.०१५ (२) [ तस्वार्थ प्रत्यक्षमेवैकं प्रमाणम् । [ ५९२ २.३०१ (६) For Personal and Private Use Only ] पृ. ३७१ (८) एव ] ४.२८० (८) १०५०२ J ४. ३१८ ] पृ. ३५१ (६) १-१२] पृ. ५९५ ४. ७३,५५० ४२७ www.jainelibrary.org.
SR No.003803
Book TitleSanmati Tark Prakaran Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherDivya Darshan Trust
Publication Year2010
Total Pages506
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy