SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ ४२८ सन्मतितर्कप्रकरण ५ - सम्मतिटीकागतान्यवतरणानि । प्रत्यक्ष स्याभावविषयलविरोधान ततः प्रमाणान्तराभादो- | प्रमाणमविसंवादि। [ ऽवसातुं शक्यः नापि कार्यस्वभावलक्षणावनमानात् कार्य पृ. ४६५ (६) खभाषयोपिसाधकत्वेनाभाव साधने व्यापारानभ्युपगमात् | प्रमाणमविसंवादिज्ञानम् ।। कारणव्यापकानुपलव्ध्योस्तु अत्यन्तासत्तयोपगते प्रमाणान्त. पृ.१४,१५ रेऽभावसाधकत्वेन व्यापार एन सरच्छते अत्यन्ताप्ततस्तस्य | प्रमाणमविसंवारि ज्ञानम् अर्थकियास्थितिरविवादनम् । कार्यत्वेन व्याप्यत्वेन वा कस्यचिदसिद्धः । तयोग कार्यकारण ] १५,५१३ (५) व्याप्ययापकभावसिद्धावेव व्यापाराद् विरुतविधिरप्यत्रासम्भवी | प्रमाणषट् रुविज्ञातो यत्रार्थो नान्यथा भवेत् । सहानवस्थानलक्षणस्य विरोधस्यात्यन्तासत्य सिदेः । अदृष्ट कल्पयत्यन्यं साऽयापत्तिदाता ॥ . ५७१ (१) [लो. ना. अर्थाप• लो• 1] पृ. ५७८ (१२,१३,१४) प्रत्यक्षादेरनुत्पत्तिः प्रमाणाभार उच्यते। प्रमाणस्य प्रमाणेन न बाधा नाप्यनुपहः । सात्मनोऽपरिणामो ना विज्ञानं वान्यनतुनि ॥ बाधायामप्रमाणवमानर्थश्यमनुग्रहः ॥ [ श्लो. वा. अमावप.लो."] पृ. १२,५८.(३) ] पृ. ४५९ (19,१२) प्रत्यक्षावतारव भावांशो गृयते यदा। प्रमाणस्य सतोऽत्रैवान्तर्भावाद् दे एक प्रमाणे । व्यापारस्तदनुत्पत्तेभानांशे जिक्षित ॥ पृ. ५९. [ श्लो. मा० अभावप. श्लो• 10] . ५८१(८,९,१०) प्रमाण स्यागौणत्वादनुमानास्यनिश्चयो दुर्लभः ।। प्रत्यक्षाऽनुपलम्भसाधनं कार्यकारणभावम् । पृ. ७० (२) 12. ९५ प्रमाणाधीना हि प्रमेयव्यवस्था। पृ. ३८४ (१) प्रत्यमेणावबुद्धेऽपि सादृश्ये गवि व स्मृते । प्रमाणाभावनिणीतत्राभानविशेषितात् । विपिएस्यान्यतोऽसिद्धरुपमानप्रमाणता ॥ गेहावेत्रवाहिनीवसिदिर्या लिह दर्शिता ॥ [ो . दा. उपमान• लो।1८] पृ ५७६ [लो. वा० अपि. श्लो• ८ ] पृ. ५७५ प्रत्यझे.पि यथा देशे स्मर्यमाणे च पावके । प्रमातृ-प्रमेयाभ्यामन्तिरमन्यादेवयाव्यभिचारिण्यासायाविशिष्टविषयत्वेन नानुमानाप्रमाणता ॥ मकज्ञाने कर्तव्येऽर्थः सहकारी विद्यते यस् तद् अर्धवत् [ ० वा. उपमान. श्लो• ३९ पृ. ५०६ प्रमाणम् । । पृ. १०९ प्रत्येकसमवेताऽपि जातिरेकैव बुद्धितः । प्रमेया च तुलाप्रामाण्यवत् । ( न्यायद• २,५] 'नज्युकेष्विव वाक्येषु वाह्मणादिनिवर्तनम् ॥ पृ. ५२२,५२८ (३) [लो. वा. न. टो० ४७] 2. ६९६ प्रयोगनियम एव एकलक्षणो हेतुः। प्रत्ये कसमवेतार्थविषयवाथ गोमतिः । 1 ७२६ प्रत्येकं कृतमरूपत्वात् प्रत्ययक्तिमुद्धिवत् ॥ प्रसज्य प्रतिषेपस्नु गौरगौन भवत्ययम् । लो. वा. वन. . ] पृ. ६५५ (५) इति विस्पट एवायमन्यापोहोऽजगम्यते ॥ प्रमाणं हि प्रमाणेन यथा नान्येन साध्यते । (तत्त्व. का. १...] पृ. २.२ (१७,१८) न सिध्यत्यप्रमाणसमप्रमाणात् तथर दि॥ प्रसिद्धसाधात् साध्यसाधनमुपमानम् । [तस्वसं• का• २८६४] १८ न्याय द.१,१६] पृ. ५५७ (८) प्रमाणतर्कसाधनोपालम्भ.-[ न्यायद.१,२,] पृ.५.(२) प्रदाणे नित्यपुखरागस्याप्रतिकूलतम् । नास्य नित्यसुखाप्रमाणतोऽर्थप्रतिपत्तो प्रवृत्तिप्तामादधवत् प्रमाणम् । भावः (नित्यपुखभावः) प्रतिकूल इत्यर्थः । ययेवं मुक्तस्य [ वारस्या. भा० अ० स्..] पृ. १३०, ५०९ नित्यं सुखं भवति, भघापि न भवति नास्योभयोः पक्षयोो. प्रमाण-नयरधिगमः। (तरपार्थ. अ. सू०६] क्षाधियमाभावः। पृ. ४२. [वारसा. भा. अ. भा. १सूत्र १२] प्रमाणनिबन्धना प्रमेयन्यास्थितिः । पृ. १४४,५४ (७) [तत्त्वोपला] १.७३-७४ प्राक् शब्दयोजनात् मतिज्ञानमेतत् शेषमने कप्रभेद (द ) प्रमाणपकं यत्र । शब्दयोजनादुपजायमानमविशदं मानं श्रुतम् । _ [ श्लो० वा. सू. ५ अभाव० श्लो• 1] " पृ. ५५३ प्रमाणपञ्च यत्र वस्तुरूपे न जायते। प्रागारिति विज्ञानं गोशनधाविणो भवेत् । बस्तुसत्तावयोधार्य तत्राभारप्रमाणता ॥ येनागो. प्रतिवाय प्रवृतो गोरिति ध्वनिः॥ [ श्लो. वा. सू. ५ अमावप.201] पृ. २१,५८.| [भामहालं. परि. लो.१५] १. १८५ (61) Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003803
Book TitleSanmati Tark Prakaran Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherDivya Darshan Trust
Publication Year2010
Total Pages506
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy