SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ ४२६ सन्मतितर्कप्रकरण ५ - सन्मतिटीकागतान्यवतरणानि । निराकारमेव ज्ञानमयोन्मुखमुपलभ्यासानं प्रतिनियमेन कयं | नो चेद् भ्रान्तिनिमित्तन संयोज्यत गुणान्तरम् । सर्वसाधारणमिति सिरः प्रतिकर्मप्रत्ययः । शुक्ती वा रजताकारो साधर्म्यदर्शनात् ॥ ] पृ. ४६३|| ] पृ.५०७ निराकारा नो बुद्धिः। [ पृ.४६२ नोभयमनर्यकम् । [ पृ. १५३ (१) निराकारो बोधोऽर्थप्तहभाग्य कसामध्यधीनस्तत्रार्थे प्रमाण । [ पृ. ४.९ पक्षधमैतानियः प्रत्यक्षतः कचित् । निर्गुणा गुणाः। [ पृ. ६७६ (४)| पृ. ५१२ (१२) निर्विशेष हि सामान्यं भवेच्छशविषाणवत् ॥ पक्षधर्मतानिश्चयः प्रत्यक्षतोऽनुमानतो वा। [लो. वा. आकृति. .. पृ. ४०७ ] पृ. यन्त्र निधीयते रूपं तत् तेषां विषयः कथम् ॥ पक्षधर्मस्तदंशेन व्याप्तो हेतुनिधैव सः।। पृ. ३८२ (२) भविनाभावनियमादेखागासास्ततोऽपरे । निधीयमानानिधीयमानयोभैदानिश्शायकं वा पक्षं परमझे। [ ] पृ. ५५६ (२) ].३८६ (२,३) पञ्चविंशतितत्त्वज्ञो यत्र तत्राश्रमे रतः। निषेधमात्रं नैवेह शान्दे ज्ञानेऽनभासते। शिखी मुण्डी जटी वाऽपि मुच्यते नात्र संशयः॥ [तत्वसं.का.१.१३] पृ. २.1 (11) पृ. २८१(4) निष्पत्तरपराधीनमपि कार्य स्वहेतुना । पदमप्यधिकाभावात् स्मारकाम विविध्यते। सम्बध्यते कल्पनया किम कार्य स्थपन ॥ [लो. वा. शदप. श्लो...] पृ. ४३ पृ. ६३ पद सभ्यधिकाभावात् स्मारकाम विशिष्यते । निःसामान्यानि सामान्यानि । भयाधिक्यं मवेत् किषित् स पदस्य न गोचरः ॥ ]. २२२ (6),५६६ (श्लो. वा. शदप• श्लो. १..] पृ. ४१७ (८,९,१.) नीलोत्पलादिवन्दा अर्थान्तरनिवृत्तिनिशिष्टानर्यानाहुः । पदार्चपूर्वकस्तस्माद् वाक्यार्योऽयमनस्थितः। ] पृ. १७०, २१२ (२०,२१) | [लो.वा. वाक्याधिकले. ३३६] पृ. १ नेदं प्रत्यक्षलक्षणविधानं किन्तु लोकप्रसिद्धपत्यशानुवादेन | पदार्थानां तु मूलतमिष्टं तद्भावभावतः । प्रत्यक्षस्य धर्म प्रत्यनिमित्तखविधानम् । [श्लो. वा. वाक्यावि. श्लो. 90] पृ. ३ ] पृ. ५३५ (३) परमाणूत्पादकामिमतं कारणं सोपेतं न भवति, सत्त्वनेष्टोऽसाधारणस्तानद् विशेषो निर्विकल्पनात् । प्रतिपादकप्रमाणाविषयत्वात् , शायावत् । तथा रमाबलेयादिरसामान्यत्रततः॥ ] .६५८ [लो. बा.अणे. लो. ३] १८० (१५,१६,१७,१८) परमात्माऽविभागोऽप्यविद्याविहतमानसेः। नेह नानास्ति किञ्चन । सुख-दुःखादिभिर्भागैर्भदवानिव लक्ष्यते ॥ [वृहदा. उ० अ. ना. ४ मं• १९] पृ. २७१ (७) नेरुदेशवाससादृश्येभ्योऽन्तरभावात् । परलोकिनोऽभामात् परलोकाभावः। [न्यायद. २-1-३८] पृ. ५६३ ] पृ. १० (५) नेकरूपा मतिोले मिथ्या वक्तुं च शक्यते। पराधीनेऽपि चेतस्मिनानवस्था प्रसज्यते । मात्र कारणदोषोऽस्ति बाधकः प्रत्ययोऽपि वा। प्रमाणाधीनमेतद्धि खतस्तव प्रतिषितम् ॥ [लो. वा. न. श्लो. १९] पृ. (९६ [तत्वसं• का• २८५३ ] पृ. १८ नेकात्मतां प्रपपन्ते न भिद्यन्ते र खण्डशः। परानुपदार्थमीश्वर प्रवर्तते यथा कश्चित् कृतार्यो मुनिरारमखलक्षणात्मका भी विकल्पः प्लबते त्वसौ ॥ हिताऽहित प्राप्ति-परिहारार्याप्तम्भवेऽपि परहितार्थमुपदेशादिक [तलसं• का. १.४.] पृ. २.९ (१६,१७) करोति, तथा ईधरोऽपि आत्मीयामेश्वविभूति विख्याध्य नेगम-सङ्ग्रह-व्यवहारर्जुन-शद-समभिरूदेवम्भूता नयाः ।। प्राणिनोऽनुपहीयन् प्रवर्तत इति अपना शक्तिस्वाभान्यात् यथा [तत्त्वार्य. १-३३ ] पृ. ६५५,६५६ बाल य बसन्तादीनां पर्यायेण अभिव्यक्ती स्थावर-जाममि. नैव दानादिवितात् सर्गः यदि ततो भवेत् तदनन्तरमेवातौ | कारोत्पत्तिः खभावतः तथैव ईश्वरस्यापि आविर्भावाऽनुपरभवेत् अन्यथा मृताछिखिनः के कायितं भवेत् तस्मात् ततो संहारशकीनां पर्यायेण भभिव्यक्ती प्राणिनामुत्पति स्थितिधर्मस्तस्माच वर्गः। प्रल यहेतुत्वम् ।। पृ. १० (७८) पृ. ५.५ (७) । परार्याचारादयः।। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003803
Book TitleSanmati Tark Prakaran Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherDivya Darshan Trust
Publication Year2010
Total Pages506
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy