SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट ५ सन्मतिटीकागतान्यवतरणानि । · नहि भावभासित्वेऽप्यर्थान्तरमेव रूपं नीलस्यानुभा [ ४.२६४ न हि स्मरणतो यत् प्राक् तत् प्रत्यक्षमिवीदृशम् ॥ [छो० ना० प्रत्यक्ष• • २३४].३१९ न हेतुरस्तीति नदन हेतु नतु प्रति खयमेव वाचते। अथापि हेतुप्रणयासो भवेत् प्रतिज्ञया केबलयाऽस्य किं भवेत् ॥ [ [] ४.७१३-१४ प्रत्यक्षे कार्य कारणभावगतिः । Jg [ नाच कारणानि फलन्ति। [ Jg. ३०४६ न यस्य द्रटुर्यदेतद् मम गोरे रूपं सोऽहमिति भवति प्रत्ययः केवलं निर्दिशति । [ न्यायना • पृ० ३४१ पं० २३] पृ. ८० ह्याभ्यामर्थं परिच्छिय प्रवर्तमानोऽर्थक्रियायां निसंनायते । [ Jg. ४६० नई सिजनक सामग्री वै जनिका । , I नाकारणं विषयः। [ नाकमात् कमिणो भावः । [ ]. १८४ (१५) नाक्रमात् क्रमिणो भावो नाप्यपेक्षा विशेषिणः । क्रमाद्भवन्ती धीयात् क्रमं तस्यापि खेत्स्यति ॥ 1 12.436 (33,33) नागृहीतविशेषणविशेष्ये बुद्धिः । ' ] ४. ४,५०४ (७), ६१६,७२४ नादीन्द्रियार्थप्रतिषेधविशेषस्य कस्यचित् साधनेन निरा करणेन का कार्यः तदभावे विशेषसाधनस्य ततिकरण देतोमोऽऽवासिद्धलात् किन्तीन्द्रियमर्थमभ्युपगच्छेत्सिद्धो प्र मार्गः स चेत् सिदो प्रयोजनं दर्शयति 'ओम्' इति कृत्वाऽसौ प्रतिपत्तम्यः भय न दर्शयति प्रभाणामामादेवासो नास्ति नतु विशेषाभावात्। । Jain Educationa International ४. १२ 12.846 [ मोऽतोऽपि भागलमिति शो न कथन [ तपसेका १०८४४. २१४ (२४) ना देनाss हित पीजा यामन्त्येन ध्वनिना सद् । आतपरिपाक दो दोभ [ वाक्य प्र० का० लो० ८५] १. ४३५ (२) नाधाराधेयवृत्यादिसम्बन्धश्वाप्य मानयोः ॥ 12.3 [श्रो वा अपो. श्र० ८५] ४.१९१ (१८) मानकृतान्वयव्यतिरेकं कारणं नाका (नाक) रणं विषयः । [ ४. ३१२५१ (१) ५०३ (६) ७१८ मान्योऽनुभायो बुदधासि तस्या नानुभवोऽपरः। ब्राह्ममाधुर्यात् स्वयं से प्रकाशते ॥ ' 18. vel (1,4,5) ९५.१९४ नेपालमभावानाम मात्रा मानवर्जनात् । योऽन्तरेऽपहतस्मात् सामान्यनस्तुनः ॥ [ अपो नाभावोऽपोधनं नाभावो भावयम्। भारस्तु न तदात्मेति तत्येष्टे बमपोह्यता ॥ [ तत्व का १०८११२१४ नामु क्षीयते कर्म कल्पकोटिरपि। [ ] ४. ४५६ (१) ४.१९५ (१२,१४) नामूर्त मूर्ततामेति मूर्त नायात्यमूर्तताम् । द्रव्यं कालत्रयेऽपीत्यं व्यवते नात्मरूपतः ॥ [ माशब्दविशेषस्य वाच्यवाचकतेष्यते । तस्य पूर्वमदृष्टलात् सामान्यं तूपदेक्ष्यते ॥ [ नावश्य कारणानि सन्ति भवन्ति । [ नासिदे भावधर्मोऽति । [ ५. ४०० (२), ५१ (९) नासौ न पचतीत्युके गम्यते पचतीति हि । औदासीन्यादियोगश्च तृतीये नभि गम्यते ॥ 18.488 [ [तरवसेका ११५७] ४.२२५ नास्तिता पयसो दनि प्रध्वंसाभावलक्षणम् । गति योऽप्राभायोऽन्योन्याभार उच्यते ॥ 2.१५० [नामावर ३] १८६ (१२), ५८१ नित्यं सत्यमसरचं वाऽहेतोरन्यानपेक्षणात् । भपेक्षात दि भावानां कादाचित्कसम्भवः ॥ 12.43, wr नित्यमिति प्रायजसा । मोक्षार्थी न प्रबर्धेत तत्र काव्य निषिद्वयोः ॥ - [ 18. 141 [ निलमिसिनर्माण दुरितक्षयम् । शानं च विमलीकुर्वमभ्यासेन तु पाचयेत् ॥ [ नित्यमेरुमण्डन्यापि निष्क्रियम् । [ 12.031 नित्यानुमेयत्वात् समवायस्यानुमान गोचरता, वेनायमदोष इति । तचानुमानम् - ' तन्तुषु पट:' इति बुद्धिस्तन्तु-परव्यतिरिकसम्बन्धपूर्वका 'हद इति बुद्धिवाद' कंसपाय जलविद [ 12. 100 "निरंतु सर्वात्मना नशेन येनं विकल्पो नावतरति सबैशब्दस्याने कार्यमा एक ननवृत्तित्यात् । [ ] १. २२० निरन्वयविनश्वर वस्तु प्रतिक्षणमनेक्षमाणोऽपि नावधारयति । , [ ४.७५० For Personal and Private Use Only ४.१५० ४२५ www.jainelibrary.org.
SR No.003803
Book TitleSanmati Tark Prakaran Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherDivya Darshan Trust
Publication Year2010
Total Pages506
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy