SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ ४२४ सन्मतितर्कप्रकरण ५ - सन्मतिटीकागतान्यवतरणानि । प्रकाशत एच 'वनम्' इति प्रत्ययोत्पत्तः अध्यक्षत एव गुण | न रेखाकादयः बादित्वेन कारीनां गमका, एवं रेखागव. गुणिनोभेदः सिद्धः । तथा, अनुमानतोऽपि तयोर्भेदः । यादयोऽपि न गवयत्नेन सत्यगण्यादीनाम् । भपितु साहायात् तथाहि-यद् यत्यवच्छेद्यावेन प्रतीयते तत् ततो भिन्नम, एवंरूपा गवयादयः सत्याः, वर्णप्रतिपल्युपाया अपि रेखाकायथा देवदत्ताद अश्वः, गुणिन्यवच्छेदयत्वेन प्रतीयन्ते च नीलो. दयः पुरुषसमयात् वर्णानां स्मारकाः न तु तेषां वर्णनेन पलस्य रूपादय इति । तथा, पृथिव्यप-तेजो-वायदो दव्याणि | वर्णप्रतिपादकलम् , रेखादिरूपेण र सत्त्वाद् गृहीतप्तमयानां रूप-रस-गन्ध-स्पर्शेभ्यो भिन्नानि, एकवचन-बहुवचनविषय- पुनरुपलभ्यमानाः समयं सारयन्ति समयमहणा ययन बात्, यथा 'चन्द्रः' 'नक्षत्राणि' इति, तया र 'पृथिवी' इति ग्युत्पमानां बालादि प्रत्तिः। [ एकवचनम् 'रूप-रस-गन्ध-स्पर्शाः' बहुवचनमुपलभ्यते इति पृ. २७९ (१८,१९,२.) तयोर्मेंदः । भवयवाऽवयविनोरप्यनुमानतः सिदो मेदः । नर्ते तदागमात् सिध्यनर तेनागमो विना। तथाहि-विवादाधिकरणेभ्यस्तन्तुभ्यो मिषः पटः भित्रक [लोक.बा.सू. २ श्लो.१४३] पृ.५१ कलात् घटादिवत् , भिनशक्तिकला वा विषागदपत्, नवाच्यंबाचक जास्ति परमार्थेन किशन । पूर्वोत्तरकालभाविवाद वा पितापुत्ररत, विभिनपरिमाणलार | भणमपि भावेष यापकलवियोगतः॥ बा कुवल-बिल्ववत् इति । विदधर्माध्यासनिधनो | तत्त्वसं.का.१.१.]पृ. ११६(10) बन्यत्रापि मानानां मेदः, स अप्यस्ति इति कथं न मेदः। न बिकल्पानुबदस्य स्पष्टार्थप्रतिभासिता । यदि चावयवी अवयवेभ्यो भिनो न भवेत् स्थूनप्रतिभातो | समेऽपि मर्यते स्मातें न २ तत् ताहगर्यहम् ॥ न स्यात् , परमानां सक्षमत्वात् । न व अन्याहरभूतः प्रति [ ] पृ. ५.२ (१४) भाप्तः अन्याह पर्थव्यवस्थापकः अतिप्रपत्रात् । न च स्यूला. नवे किधिदेक जनकम्।। भावे 'पामाणुः' इति व्यपदेशोऽपि सम्भवी, स्थूलापेक्षिलाद् पृ. ४०.(१०), ५२५ (४) भणुवस्य । [ न हिंस्रो भवेत् ।। पृ. ६५८(९), ६५९ (१,२,३,४,५,६,७,८.) पृ. ३, (२) ननुमानफलाः शब्दाः ।[ ] न व्यक्तशक्तिरीशोऽयं क्रमेणाप्युपपद्यते। पृ. २०४ (१८) व्यकशफिरतोऽन्यवेत् भावो धेका कयं मवेत् ॥ मनु ज्ञानफलाः शन्दा न कस्य फलद्वयम् । अपवाद-विधिज्ञानं फलमेरुप्य वः कथम् ॥ न शालेया गोबुद्धिः ततोऽन्यालम्बनापि वा। भामहालं. परि० ६ श्लो०१८] पृ. १८६ (४.५) तदभावेऽपि सद्भावाद् घटे पार्थिवबुद्धिवत् ॥ ननु भावादभिन्नत्वात् सम्प्रयोगोऽस्ति तेन च । [श्लो. बा. बन••४] पृ. १९५ न बसन्तममेदोस्ति रूपादिनदिहापि नः॥ न स त्रिविधादेतोरन्यत्रास्तीत्यत्रै नियत उच्यते । [श्लो. बा. अभावप०१९] पृ. ५८, (19) पृ. ५५८ (१) न नैवमिति निर्देश निषेधस्य निषेवनम् । एवमित्यनिषेध्यं तु खरूपेणैव तिष्ठति ॥ न सदकरणादुपादानमहणात् सर्वसम्भराभावात् । ]. १९९ पाकस्य शक्यकरणात् कारणभावाच सत् कार्यम् ॥ [सां• का.111.२० (11) नन्दन्यापोह कृच्चन्दो युप्म-पक्षेनुनर्णितः । निषेधमात्रं नैवेह प्रतिभासव (सेज) गम्यते ॥ न सर्वलोकसामि सुख प्रयाल्यातुं शक्यम् । [तस्व• का० १०] पृ.१८५ (१४,१५,१६) पृ. १५३ (१) न प्रत्यक्षपरोक्षाच्या मेयस्यान्यस्य सम्भवः । न सोऽस्ति प्रत्ययो लोके यः शन्दानुगमारते। तस्मात् प्रमेयदिखेन प्रमाणदिवमिष्यते ॥ अनुनिदामेव ज्ञानं सर्वशब्देन भासते ॥ [वाक्यप• श्लो. १२४ प्रथमका•] पृ. ३८०(5,1.) न प्रत्यात्मवेदनीयस्य सुखस्य प्रतीतेः प्रत्याख्यानम् । न हि तत् केवलं नीलं न च केबलमुत्पलम् । पृ.१५३ समुदायाभिषेयत्वात् ।। न याति न च तत्रासीदस्ति पश्चान्न वांशवत् । पृ.१९६ (२१) जहाति पूर्व नाधारमहो व्यसन सन्ततिः ॥ नहि तत् मणमप्याले जायते ना प्रमात्मम् । [ ] पृ. ६९१ (२) येनार्यप्रहणे पचावाप्रियतेन्द्रियादिवत् ॥ नयास्तव स्यात्पदलाच्छना इमे रसोपविदा व लोद्दधातवः। | [श्लो. बा. सू.vो .५५] पृ... भवन्त्यभिप्रेतफला यतस्ततो भवन्तमार्याः प्रणता हितैषिणः ॥ | नहि रेऽनुपपाम् ।। [हत्वयम्भूस्तोत्रम् ६५] पृ. ७५० Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003803
Book TitleSanmati Tark Prakaran Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherDivya Darshan Trust
Publication Year2010
Total Pages506
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy