SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट ४२३ ५ - मन्मतिटीकागतान्यपतरणानि। म बारस्तुन एते स्युभेदास्तेनाऽस्य बस्तुनि ( बस्तुता) बर्मयोभैद हो हि धर्म्यमेरेऽपि नः स्थिते । [लो. ना. अभा• परि• को..] पृ. 14 उद्गभिभवात्मवार प्रहणं गावतिष्ठते। न चामतुन एते स्युर्भेदास्तेनास्य बलुता। [लो. बा.भभावप. 1-1.] पृ. ५८० (१२ ) कार्यादीनामभावः को भानो या कारणादि न ॥ धर्मस्यायभिचारस्तु धर्मणान्यत्र दर्यते। [श्लो० ना• अभावप• लो..] पृ.५८.(4) तत्र प्रसिदं तद्युकं धर्मिण गमयिष्यति ॥ न चासाधारणं वस्तु गम्यतेऽसोहवत्तया । ] १. ५५v (0) कथं वा परिकरूप्येत सम्बयो रस्त्वरस्तुनोः॥ धमाधमक्षयंडरी परीक्षा । । ] पृ. १२ [ो. वा• अपो.लो. ८६ पृ. १९२ (३,४) धमा धर्मविविध लिहीत्यतथ साधितम् । नरेश्वरखयाघातः सापेक्षत्वेऽपि, यथा सवितृप्रकाशस्य न तापदनुमानं हि यावत्तद्विषयं न तत् ॥ स्फटिकाद्यपेक्षस्य, यथा वा करणाधिष्ठायकस्य क्षेत्रज्ञस्य, सापे[श्लो. ना. शरदप. ५०] १.५७५ (1) क्षत्वेऽपि तेमु तस्येश्वरता दत्रापि (तदरत्रापि ) नेश्वरता विष( विसं) घातः।। जकार्य कारणे विद्यते इति तेभ्यस्तत् पृषाभूतम् नदि पृ. ५९ (३,४) कारणमेव कार्यरूपेण व्यवतिष्ठते परिणमते का। न कस्यैव सर्वासु गमनं दिक्षु युज्यते । ] १. ४१३ [लो. वा. सू.६ श्लो. ११] पृ. ३० नक्षत्र-प्रापजरमहर्निशं लोककमविक्षिप्तम् । न तस्यानुमानलं पक्ष वर्माद्यसम्भवात् । भ्रमति शुभाशुममसितं प्रकाशयत् पूर्वजन्मातम् ॥ प्राक् प्रमेयस्य सारस्यं न धर्मत्वेन गृह्यते ॥ (लो. वा. उपमान. लो.४१] पृ. ५७७ (१) न र कार्यम् कारणं वास्तिव्यमात्रमेव तत्त्वम् ॥ नातिरागो मेदानां वाचकः आनन्यात् । पृ.४२२ ] पृ. १७५ () वर स्मरणतः पवारिनियस्य प्रवर्तनम् ॥ न जातु कामः कामानामुपभोगेन शाम्यति । [ .वा. प्रत्यक्ष प्रो. २३५] पृ. ४१६ हविका कृष्णवर्मेन भूय एवाभिवर्धते ॥ न र स्याद् व्यवहारोऽयं कारणादिविभागतः। [महाभा० आदिप. ० ७८ श्लो. १२] पृ. १५१ प्रागभावादिभेदेन नाभावो यदि भिद्यते॥ न तदात्मा परात्मेति सम्बन्धे सति वस्तुभिः । मा• अभावए• लो० ७] पृ. ५८० (६७) व्यावृत्तवत्वधिगमोऽप्यादेव भवत्यतः ॥ न बागमविधिः कश्चिनित्यः सर्वज्ञबोधकः । [तत्वसं• का० १.४] पृ. २.१ (२५,२१) न च मत्राबादाना तात्पर्यमबकल्पते ॥ [को० वा. सू. २ श्लो. "0]. ४५ तावदिन्द्रियेणेषा नास्तीत्युत्पाद्यते मतिः। नवागमन सर्वज्ञस्तरीयेऽन्योन्यसंध्यात् । भागशेनैव संयोगे योग्यसादिन्द्रियस्य हि ॥ नरान्तरपणीतस्य प्रामाण्यं गम्यते कथम् ॥ (लो. रा० अभावप. श्०१८] पृ. ३५१,५८०(५) [लो. वा. स. २ . ९] .४५ न तावद्यत्र रेशेऽप्तो न तत्कालेज गम्यते। न चात्रान्यतरा भ्रान्तिरूपचारेण वेष्यते। भवेमिस्सविभुखाचेत् सर्रार्थेष्वपि तत्समम् ॥ दृढत्वात् सर्वथा युद्धान्तिप्त प्रान्तिवादिनाम् ॥ [लो. वा. शब्दप. ८७] पृ. ५७५ (४) न त्वेकारमन्युपेयामो हेतुरस्ति बिलक्षणः ॥ [लो. वा० आकृ• लो..] पृ. २३३ (७) न चान्यरूपमन्याटक कुर्याज्ज्ञानं विशेषणम् । [लो. वा. सू. ५ श्लो• ८१५. २७ कथं दान्यादृशे ज्ञाने तदुच्येत विशेषणम् ॥ नरीपूरोऽप्यपोदेशे दृष्टः सनुपरिस्थिताम् । [ .चा. अपो. लो. ८९] पृ. ११२ (14) | नियम्यो गमयत्येव वृत्तां पटि नियामिकाम् ॥ नचावयनिनिमुक्ता प्रवृत्तिः सन्द-लिइयो। ५.५० (१) पृ. 1९. ननु गुणन्यतिरिको गुणी उपलभ्यत एन तपादिगुणान पिलिङ्गतः पवादिनियस्य प्रवर्तनम् । प्रदणेऽपि तस्य प्रहणात् । तथाहि मन्दमन्दप्रकाशे तगतसि वायवे केनचित्रापि तदिदानी प्रदुम्यति ॥ तादिरूपानुपलम्मेऽपि उपलभ्यते बलाकादिः, स्वगतशुक्रगुणा पृ. ४९९ प्रहणेऽपि च सनिहितोपचानावस्थायो गृह्यते स्फटिकोपला, न चाप्यवादिन्देभ्यो जायतेऽरोदोधनम् । तथाऽऽपपदीनबध कारच्छ शरीरः पुमास्तगतश्यामादिरूपाविशेष्यबुद्धिरिशेद न चाज्ञातविशेषणा ॥ प्रतिभासेऽपि 'पुमान्' इति प्रत्ययोत्पत्तः प्रतिभायेव, कामा[ो. वा. अशो.. ] पृ.१९२ दिर व तपस्य संघर्गिरूपेणाऽभिभूतस्य अप्रकाशेऽपि Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003803
Book TitleSanmati Tark Prakaran Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherDivya Darshan Trust
Publication Year2010
Total Pages506
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy