________________
६८
त्रिषष्टिशलाकापुरुषचरित्रम् इत्यादि भावयन् विरक्तः संसारात् उत्सृज्य राज्यं जग्राह प्रव्रज्याम् । प्रपाल्य चिरमर्हद्भक्त्यादिस्थानकैश्च तीर्थकृनामकर्मोपाय॑ समाधिना मृत्वा नवमे ग्रैवेयके देवो जातः।।
जम्बूद्वीपे भरतक्षेत्रे कौशाम्ब्यां धरो राजा। सुसीमा तस्य पट्टराज्ञी । अपराजितजीवो नवमाद् ग्रैवेयकाच्युत्वा माघकृष्णषष्टयां चित्रानक्षत्रे चतुर्दशस्वप्नसूचिततीर्थकरजन्मा तस्याः कुक्षाववतीर्णः । कार्तिककृष्णद्वादश्यां चित्रायां रक्तवर्ण: पद्मलाञ्छनः सार्द्धशतद्वयधनुर्मानस्त्रिंशत्पूर्वलक्षायुर्ज्ञानत्रयधरः सर्वलक्षणसम्पूर्ण: पुत्रो जातः । जन्मोत्सवश्च प्राग्वत् । पित्रा कारितो नगरे महानुत्सवः । गर्भस्थे प्रभौ जनन्याः पद्मशय्यायां जातो दोहद इति पितृभ्यां कृतं पद्मप्रभ इति नाम । प्राप्ततारुण्यश्च कारितः पितृभ्यां पाणिग्रहणम् । जन्मतः पूर्वलक्षेषु सार्द्धषु सप्तसु गतेषु राज्येऽभिषिक्तः पित्रा । स्वयं च धरनृपः स्वार्थसाधको जातः ।।
पूर्वलक्षाणामेकविंशतिं साहा॑ षोडशपूर्वाङ्गानि च राज्यं प्रपाल्य प्रभुः सांवत्सरिकं दानं दत्त्वा कृतषष्ठः शक्रादिकृतनिष्क्रमणोत्सवः सहस्राम्रवणे गत्वा कार्तिककृष्णत्रयोदश्यां चित्रायामपराह्ने राज्ञां सहस्रेण समं कृतपञ्चमुष्टिककेशोत्पाटः शक्रन्यस्तदेवदूष्यभृत् सर्वं सावद्यं मया निषिद्धमिति चारित्रं पश्चिमवयाः प्रपेदे । उत्पन्नं मनःपर्ययज्ञानम् । क्षिप्त्वा क्षीराब्धौ प्रभुकेशान्, प्रणम्य प्रभुम्, कृत्वा च नन्दीश्वरे यात्राम्, प्राप्तः स्वं स्थानं शक्रः । प्रभुरपि द्वितीयदिने ब्रह्मस्थनगरे गत्वा सोमदेवनृपगृहे परमानेन पारणं चकार । विजहार चाऽन्यत्र । पञ्चदिव्यानि च तत्राऽविर्भूतानि।।
षण्मासान्यावदन्यत्र विहत्य पुनरेव. सहस्रामवणे समेत्य षष्ठेन तपसा वटतरुतलस्थस्य पूर्वाह्ने प्रभोश्चैत्रपूर्णिमायां चित्रानक्षत्रे केवलज्ञानमुत्पन्नम् । समवसरणादिकं च प्राग्वत् । समायाताः शक्रादयः । कृता प्रभुणा देशना
सविनयास्तनया दयिता हिता नयभवो विभवोऽनुगुणा नु गुणाः ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org