________________
जातः ।।
त्रिषष्टिशलाकापुरुषचरित्रम्
चिरतरनृपमन्त्रि- श्रेष्ठिरूपानुकारात्, सदसि तदविभेदाद् दर्शयन् संहरंश्च ।
नवनवधृतवेषः, सैष शैलूषवर्ग:
स्मरयति तदवस्थं, संसृतेमें स्वरूपम् ।। १०६ । । (मालिनी) इत्यादि पठन् विरक्तः सहसैव विमुच्य राज्यं प्राव्राजीत् । कृतोग्रतपश्चरणोऽर्हद्भक्त्यादिस्थानकैरर्हन्नामकर्म समुपार्ज्य पर्यन्तेऽनशनेन मृत्वा विजयविमाने देवो
६१
जम्बूद्वीपेऽयोध्यायां संवरो राजा सिद्धार्था पट्टराज्ञी । वैशाखसितचतुर्थ्यामभीचिनक्षत्रे विजयविमानाच्युत्वा महाबलजीवः सिद्धार्थायाः कुक्षाववतीर्णः । दृष्टास्तया चतुर्दशमहास्वप्नाः। माघशुक्ल द्वितीयायामभीचौ स्वर्णवर्णो वानरलाञ्छनः सार्द्धशतत्रयधनूचः पञ्चाशत्पूर्वलक्षायुः ज्ञानत्रयधरस्तीर्थकरो जातः पुत्रः । जन्मोत्सवश्च प्राग्वत् । राज्ञापि कारितो महामहोत्सवः । गर्भस्थे प्रभौ कुलं राज्यं पुरी लक्ष्मीः सर्वमप्यभ्यनन्दत्। ततः पितृभ्यामभिनन्दन इति कृतं नाम । प्राप्ततारुण्यश्च पितृभ्यां परिणायितः प्रधानराजपुत्रीम् । द्वादशपूर्वलक्षान्ते चाभिषिक्तः पित्रा स्वे राज्ये । अष्टपूर्वाङ्गसंयुतानि सार्द्धानि षट्त्रिंशत्पूर्वलक्षाणि यावद् राज्यं प्रपाल्य सांवत्सरिकं दानं दत्त्वा शक्रादिकृ तनिष्क्रमणोत्सवः सहस्राम्रवणे गत्वा कृतषष्ठो माघशुक्लद्वादश्यामभीचौ पश्चिमेऽह्नि वयसि च प्रभुर्विमुक्तालङ्कारः पञ्चभिर्मुष्टिभिः कृत केशोत्पाटो राज्ञां सहस्रेण समं सर्वं सावद्यं मया निषिद्धमिति चारित्रं प्रतिपन्नवान्। प्रभुशिरश्चिकुरांश्च शक्रः क्षीरार्णवे निक्षिप्य प्रभुं नत्वा नन्दीश्वरे च यात्रां कृत्वा गतः स्वं स्थानम् । प्रभुरपि द्वितीयेऽह्नीन्द्रदत्तनृपगृहे परमान्नेन पारणं चक्रे । पञ्चदिव्यानि तत्राविर्भूतानि ।।
Jain Educationa International
प्रभुरप्यष्टादशवर्षाण्यन्यत्र विहृत्य पौषशुक्लचतुर्दश्यामभीचौ सहस्राम्रवणमागतः। कृतषष्ठस्य प्रियालतरुतले प्रतिमास्थस्य पूर्वाह्णे घातिकर्मक्षयादुत्पन्नं केवलज्ञानम् । १ नर्तकवर्गः ।।
For Personal and Private Use Only
www.jainelibrary.org