________________
४६
त्रिषष्टिशलाकापुरुषचरित्रम् सुमित्रविजयपत्न्याश्च वैजयन्त्याः कुक्षौ तस्यामेव रात्रौ वृषभादिचतुर्दशस्वप्नसूचितचक्रधरजन्मा वक्ष्यमाणपरिव्राजकजीवोऽवतीर्णः । नवसु मासेष्वर्धाष्टमदिनेष्वतिक्रान्तेषु माघशुक्लाष्टम्यां रोहिणीनक्षत्रे स्वर्णवर्णो गजलाञ्छनः सार्द्धचतुःशतधनुर्मानो द्वासप्ततिपूर्वलक्षायुः सर्वलक्षणलक्षिताङ्गो ज्ञानत्रयधरः पुत्रो जातः ।।
राज्ञा कारितः पुर्यां महामहोत्सवः । गर्भस्थे प्रभौ भ; सह रममाणा माता द्यूते कदापि न जिता । ततः पित्रा प्रभोरजित इति कृतं नाम । भ्रातृजस्य पुनः सगर इति स्थापितमभिधानम् । द्वावपि समानवपुषौ प्राप्तौ तारुण्यम् । सम्पूर्णाष्टादशपूर्वलक्षः प्रभुर्जितशत्रुर्नृपेणाभिषिक्तः स्वराज्ये । प्रभुणापि यौवराज्येऽभिषिक्तः सगरः । श्रीऋषभनाथस्थविरसमीपे च श्रीजितशत्रुर्नृपः स्वकीयपरिवारसहितः प्रव्रजितः । प्राप्तकेवलज्ञानश्च क्रमेण सिद्धः ।।
कौमारादजितस्वाम्यपि त्रिपञ्चाशत्पूर्वलक्षी यावद्राज्यं कृत्वा समयोऽयं दीक्षाया इति सगरं राज्येऽभिषिच्य दत्त्वा च सांवत्सरिकं दानं शक्रादिकृतनिष्क्रमणो- त्सवः सहस्राम्रवणे गत्वा विमुच्य सर्वानलङ्कारान् कृत्वा पञ्चभिर्मुष्टिभिः केशोत्पाटं कृतषष्ठतपा माघशुक्लनवम्यां रोहिणीनक्षत्रे सप्तच्छदतरुतले वहन्नंसस्थलेन देवदूष्यांशुकं राज्ञां सहस्रेण समं सावद्यं मया निषिद्धमिति प्रतिपन्नवांश्चारित्रम् । ततः समुत्पन्नं प्रभोर्मन:पर्ययज्ञानम् । द्वितीयेऽह्नि च भगवतो ब्रह्मदत्तनृपगृहे जातं परमानेन पारणम्। समुद्भूतानि तत्र पञ्चदिव्यानि
दत्तं येन जिनाय दानमतुल-श्रद्धाविशुद्धात्मना; तस्मिन्नेव भवे शिवेऽस्य गमनं, पुंसस्तृतीयेऽथवा । किं चान्येपि जना भवन्ति विरुज-स्तं वीक्षमाणाः क्षणम् क्षुद्रोपद्रवविद्रवश्च सकले, स्यात् तत्र भूमण्डले ।।०८।।
(शार्दूलविक्रीडितम्) प्रभुरपि द्वादशवर्षीमन्यत्र विहृत्य पुनरपि सहस्राम्रवने समायातः । कृतषष्ठतपसश्च सप्तच्छदतरुतलस्थस्य प्रभोः पोषशुक्लैकादश्यां घातिकर्मक्षयादुत्पन्नं
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org