________________
त्रिषष्टिशलाकापुरुषचरित्रम्
। ।। श्री अजितनाथचरित्रम्
दानं निरन्तरममुष्यगतिर्नमस्या, विश्वस्य नैष विषयः प्रतिकारकाणाम् । ज्ञात्वेति लाञ्छनमिषाद गजताश्रिता यं,
सन्तः श्रयन्त्वजितनाथमनेकपं तम् ।।८६ ।। (इन्द्रवज्रा )
जम्बूद्वीपे महाविदेहे वत्सविजये सुसीमायां पुर्यां विमलवाहनो राजा राज्यं पालयन्नेकदा बहिर्व्रजन् कस्याऽपि गृहे पञ्जरस्थितं बिडालदर्शनादार्त्तस्वरं व्याहरन्तं शुकं श्रुत्वा दृष्ट्वा च करुणार्द्रचेताश्चिन्तयितुं प्रवृत्तः -
नाम्भः केलिसुखं सरस्सु सरसं, हेला न वेलावनें, नाकाशे सविकाशमुत्प्लुतिरसः, क्रीडा न नीडाश्रया । नासङ्गः प्रियया न बन्धुभिरभिष्वङ्गः किमस्योच्यते, कष्टं राजशुकस्य पिण्डिततनोः, स्तोकाजिरे पञ्जरे ।।८७ ।। (शार्दूलविक्रीडितम्)
४५
Jain Educationa International
इत्यादिखेदव्याकुलमनाः सहसैव संसाराद् विरक्तः सुतं राज्ये नियुज्य जग्राह परिव्रज्याम् । यथावच्च परिपाल्याऽर्हद्भक्त्यादिस्थानकैस्तीर्थकरनामकर्मोपार्ज्य स्वायुः प्रान्ते मृत्वानुत्तरे विजयविमाने देवो जातः ।।
जम्बूद्वीपे भरतक्षेत्रे विनीतायां पुर्यां श्री ऋषभदेवमोक्षकालात् सङ्ख्यातीतेषु व्यतीतेषु भूपतिषु क्रमेणेक्ष्वाकुवंश्यो जितशत्रुर्नृपो जात। तस्यानुजन्मा सुमित्रविजयो नाम युवराजः । जितशत्रुर्नृपस्य विजयाभिधाना पट्टराज्ञी । विजयविमानाच्युत्वा विमलवाहनजीवो वैशाखशुक्लत्रयोदश्यां रोहिणीनक्षत्रे गजादिचर्तुदशस्वप्नसूचिततीर्थकरजन्मा विजयादेवीकुक्षाववतीर्णः । सुखं च नारकाणामपि तदाऽभवत् । १ समुद्रतटे स्थिते वने।।
For Personal and Private Use Only
www.jainelibrary.org