________________
त्रिषष्टिशलाकापुरुषचरित्रम्
४३
गोशीर्षचन्दनरसैर्विलिप्य दिव्यवासोभिरधिवास्य माणिक्यादिभिर्भूषयित्वा प्रभोर्वपुः प्रणम्य सहस्रवाह्यां शिबिकामारोप्यान्यान्यपि मुनिशरीराणि अन्यास्वन्यासु शिबिकास्वारोप्य गायन्तीषु रम्भादिषु, गायनीषु क्रियमाणेषु, पुष्पाक्षेपेषु, प्रसर्पत्सु सुरभिधूपधूमेषु, वाद्यमानेष्वातोद्येषु यथोचितं चितासु चिक्षिपुर्दिवौकसी देहान् । ज्वालयामासुरग्निमग्निकुमारकाः । मुक्त्वास्थीनि दग्धेषु धातुषु विध्यापयामासुश्च चितां मेघकुमारः । दक्षिणदंष्ट्रामुपरितनीं सौधर्मेन्द्रो वामामीशानेन्द्र उपरितनीम्, अधस्तनीं दक्षिणां चमरेन्द्रो वामामधस्तनीं बलीन्द्रः, दन्तान् शेषपुरन्दराः, अस्थीनि देवाश्च जगृहुः । श्रावकैरग्निर्लब्धः । कैश्चिद् भस्मलब्धम् । ततः प्रभृति बह्निभस्मनोः पवित्रत्वम् । चितात्रितयस्य स्थाने रत्नस्तूपत्रयं देवैः कृतम् । प्रभुशरीरकृत्यं सर्वं स्वयं शक्रेण कृतम् । शेषाणां तु देवैः कृतम् । ततो नन्दिश्वरे यात्रां कृत्वा गताः सर्वेऽपि शक्रादयः स्वं स्थानम् । इन्द्राश्च माणव स्तम्भस्थवृत्तवज्रसमुद्गकेषु पूजार्थं दंष्ट्रादि चिक्षिपुः । ।
भरतेश्वरेण वर्द्धकिरादिष्टस्तेन च स्वामिदेहसंस्कारस्थानासन्नभूमौ योजनायामस्त्रिगव्यूतोञ्चः सिंहनिषद्याभिधानो रत्नशिलामयैः प्रासादो निर्मापितः । तन्मध्ये स्वस्वमानवर्णलाञ्छनसहिताश्चतुर्विंशतेरर्हतां प्रतिमाः कृताः । तदग्रतो भ्रातॄणां नवनवतेः प्रतिमाः कृताः । तदग्रतश्च प्रत्येकं भरतमूर्तिर्विज्ञापकपुरुषसंस्थाना कृता । नानाप्रकाराश्च रक्षार्थं यन्त्रप्रयोगाः कृताः । दण्डरत्नेन पर्वतदन्तानुच्छेद्य निर्मानुषप्रचारः पर्वतः सर्वतोऽपि कृतः । अष्टौ च मेखलाः कृतास्ततः प्रभृत्यष्टापद इति तस्य नाम सञ्जातम् ।।
ततश्चक्री तासां प्रतिमानां स्नानपूजास्तुतिप्रभृतिकं सर्वं कृत्वा सम्प्राप्तोऽयोध्याम्। तत्र चाऽमात्यैः प्रबोध्य प्रबोध्य क्रमेण क्रमेण कृतो निःशोकः । प्रवर्तितश्च राज्यकृत्येषु । स्वामिमोक्षदिनात् पञ्चपूर्वलक्षीं वैषयिकसुखेनाऽतिवाहितवान् ।।
अन्यदा कृतस्नानविलेपनमाल्यांशुकरत्नाभरणताम्बूलाद्याडम्बरो रत्नादर्शगृहे गत्वा गतिरभसगलितकनिष्ठाङ्गलीमुद्रिकः सर्वाङ्गं प्रत्यवयवमवलोकयन्ननूर्मिकामेकाङ्गुलीं
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org