________________
३८
त्रिषष्टिशलाकापुरुषचरित्रम्
एष द्वेषनिधिर्वधार्थममुच चक्रं च मे निर्घृणो;
ज्येष्ठोऽप्यद्य कनिष्ठ एव यदि वा धिग्नौ क्रमोल्लङ्घिनौ ।।७६ ।।
(शार्दूलविक्रीडितम्)
-
तैरेवोचितमालोचि, सोदरैर्लघुभिर्मम ।
अकृतातिक्रमैस्तातमार्गो यैः प्रथमं श्रितः । । ७७ ।।
इत्यादिभावनया विरक्तस्तेनैव मुष्टिना मूर्द्धः केशानुच्चखान । सर्वं सावद्यं च निषिद्धम् । यास्यामि तातान्तिकमिति वलितोऽपि कषायोदयवशात् प्रत्यावृत्य मनसि विकल्पयितुं प्रवृत्तः । तत्र गतेन मया प्रथमोत्पन्नकेवला लघवो भ्रातरः कथं वन्दनीयाः । ततः केवली भूत्वाऽहमपि यास्यामीति निर्णीय स्थितस्तत्रैव कायोत्सर्गे ।।
भरतोऽपि सपश्चात्तापः सविनयं पादयोर्निपत्य स्वापराधं क्षमयित्वा तत्पुत्रं च सोमयशसं विन्यस्य तद्राज्ये गतोऽयोध्यायाम् । बाहुबलिमुनेरपि परीषहान् सहमानस्य सम्पूर्णमब्दमेकम् । ततश्चिन्तितमादिदेवेन ।।
गेहस्नेहमपाकरोति विभवं, सम्भावयन्त्यश्मवत्; पुत्रं शत्रुसमानमिच्छति जनो, देहं दहत्यग्निना । भोगत्यागविवेकधर्मविमुखः, कार्यायतो जायते;
मानोत्तानमना न मानवजनो, मीमांसते किञ्चन ।।७८ ।।
(शार्दूलविक्रीडितम्)
Jain Educationa International
I
ततो ब्राह्मीसुन्दय मानविमोचनोपदेशदानाय तदन्तिकं प्रेषिते । ते अपि तत्र गत्वा महाकष्टेन लक्षयित्वा प्रदक्षिणीकृत्य वन्दित्वा पार्श्वयोः स्थित्वा महासत्त्व ! हस्तिस्कन्धाधिरूढानां नोत्पद्यते केवलमित्युक्त्वा च जग्मतुः । सोऽपि विमृशन् स्वयं विचारयति स्म । नूनं मान एव हस्ती नान्यस्ततो धिगहं व्रतज्येष्ठाशातनाकारकोऽहं गत्वा तान् वन्दित्वा स्वापराधं क्षमयिष्यामीति यावच्चरणमुत्पाटयति तावन्मोहक्षयादुत्पन्नं केवलज्ञानम् । सम्प्राप्ता देवाः । अनुभूतज्ञानमहिमा च गतः
For Personal and Private Use Only
www.jainelibrary.org