________________
त्रिषष्टिशलाकापुरुषचरित्रम्
प्रभुसन्निधौ दत्त्वा प्रदक्षिणां तीर्थं च नत्वा केवलिपरिषद्यासीनः । ।
अथ स्वामिशिष्यो भरतस्य पुत्रो मरीचिरेकादशाङ्गपाठी श्रामण्याचारखिन्नः स्वबुद्धिकल्पितं त्रिदण्डव्रतिवेषमाश्रित्य प्रभुपरिवारपार्श्ववर्ती पृथग् वर्तितुं लग्नः । धर्मदेशनया प्रबुद्धांश्च जनान् भगवतः पार्श्वे प्रहिणोति । एवं स कालं गमयन्नस्ति । ।
प्रभुरन्यदा समवसृतोऽष्टापदे । समायाताः शक्रादयः । ज्ञातभगवदागमनश्चक्रयप्यागतः । स्तुत्वा नत्वा चानुशक्रमासीनः । श्रुता देशना । तदन्ते भरतेन प्राञ्जलचेतसा राज्यस्वीकाराय प्रार्थिता अनुजमुनयः । ततः प्रभुणा प्रबोधितो व्रतभङ्गकरणदोषोदाहरणैः । ततः चक्रिणा पञ्चभिः शकटशतैरानाय्याहारं भोक्तुं प्रार्थितास्ते । ततः प्रभुणा राजपिण्डोऽपि न कल्पते सुविहितानामिति कथयित्वा निवारितः । ततो विषण्णोऽयमित्यवबुध्य तत्सन्तोषाय शक्रेणावग्रहभेदान् प्रभुः पृष्टः । प्रोवाच च स्वामी । देवेन्द्र - चक्रि - नृप-गृह-स्वसाधुसम्बन्धात् पञ्चधाऽवग्रहः । एषां चोत्तरेणोत्तरेण पूर्वः पूर्वो बाध्यत इति । ततः प्रणम्य शक्रेण स्वावग्रहोऽनुज्ञातः । चक्रिणापि स्वमनुग्राहयितुं स्वावग्रहोऽनुज्ञातः । ।
समानीतस्य चाहारस्य दानस्थानं पृष्ठः शक्रस्तेनापि गुणोत्तरेभ्यो देयमित्युक्तम् । ततो भरतेन साधर्मिका एव गुणोत्तरा अस्मद्भ्य इति निर्णीतं स्वहृदये । पुनश्चक्रिणा भवतां स्वाभाविकमिदं रूपमुतान्यदिति पृष्टः शक्रस्ततस्तेनापि महापुरुषोऽयं मान्य एवेत्येका निजाङ्गुली जाज्वल्यमाना प्रदर्शिता । ततः
-
Jain Educationa International
३९
शक्रस्यैकाङ्गुलीज्योति-र्जगदद्योतयत् तथा ।
शतैरपि शितांशूनां नैव विद्योत्यते यथा ।। ७९ ।।
ततः प्रभुं नत्वा शक्रश्चक्रयपि गतौ स्वं स्वं स्थानम् । अयोध्यां गतेन चक्रिणा रत्नसञ्चयेन शक्राङ्गुलीं कारयित्वा कारितोऽष्टाह्निकामहोत्सवः । ततः प्रभृत्यऽद्याऽपि वर्तते इन्द्रमहः । प्रभुरपि प्रवृत्तो नानादेशेषु विहर्तुम् ।।
भरतेनाऽऽकारिताः सर्वेऽपि श्रावकाः । भवद्भिः कृष्यादिसावद्यं किमपि
For Personal and Private Use Only
www.jainelibrary.org