________________
त्रिषष्टिशलाकापुरुषचरित्रम् गताः सर्वेऽप्यष्टापदाद्रौ । वन्दित्वा प्रदक्षिणापूर्वं स्वस्थानेषूपविष्टाः । विज्ञाततद्भावार्थेन प्रभुणापि कृता देशना । अङ्गारकादिकथानकेषु कथितेषु प्रतिबुद्धाः सर्वेऽपि। दत्ता प्रभुणा तेषां दीक्षा । जाता क्रमेण सर्वेऽपि केवलिनः । तद्राज्यानि चाधिष्ठितानि चक्रवर्तिना ।।
पुनरप्यायुधशालानियुक्तैर्विज्ञप्तश्चक्री । देव ! नाऽद्याप्यत्रशालां प्रविशति चक्ररत्नमिति । चक्रिणोक्तं तर्हि कश्चिदद्याऽप्यवशिष्यते जेतव्येषु । विमृश्य सचिवैविज्ञप्तम्। देव ! भुजबलावलेपतृणीकृतत्रिभुवनोऽस्त्येव महाबलो बाहुबली। ततश्चक्रिणा प्रहितस्तस्य दूतः । अनुजराज्यापहारकलुषितेन बाहुबलिना न गणितश्चक्रिदुतः । तेन गत्वा कोपितो भरतस्ततः सर्वसन्नाहेन प्राग्वञ्चक्रानुगः शकुनैरननुकूलैरपि चलितः शीघेः प्रयाणैः सम्प्राप्तो देशसीमाम् । बाहुबलिरप्यागतः सर्वसन्नहनेन । द्वावपि देवपूजादिकृत्यं कृत्वा संवर्म्य प्रगुणीभूतौ योद्धम्, अत्रान्तरेऽमत्यैरागत्य निवार्य चतुरङ्गं युद्धम्, दृष्ट्याद्युत्तमयुद्धेनैव योद्धव्यमिति द्वावपि प्रार्थितौ । ततो दृष्टियुद्धं वाग्युद्धं बाहुयुद्धं मुष्टियुद्धं दण्डयुद्धं क्रमेण ताभ्यां कृतम्, सर्वत्रापि बाहुबलिना जितम् । ततोऽतिविषण्णश्चक्री चेतसि चिन्तयितुं प्रवृत्तः ।
षट्खण्डभूजयकरं मम चक्ररत्नं, स्वप्नान् ददर्श च चतुर्दश मे सवित्री। बाहोर्बले किमपि बाहुबली बली च,
तञ्चक्रयह किमयमित्यपि संशयोऽस्ति ।।७५।।(वसन्ततिलका) इत्यादिचिन्तासन्तानतिरस्कृतचैतन्योऽतिकोपाद् भ्रमयित्वा मुमोच चक्रम्। तञ्च बाहुबलिनं परितः प्रदक्षिणीकृत्य स्वगोत्रे किल न प्रभवतीति गतं भरतस्यैव हस्ते । ततो बलसूदन इवोर्जस्वलो बाहुबली वज्रकठिनं मुष्टिमुद्यम्य चक्रिणं हन्तुं प्रधावितोऽपि विषादनिषादस्पर्शकश्मलं विलोक्य चक्रिणं सहसैव प्रशान्तश्चिन्तयितुं प्रवृत्त:
एतेनैव तपस्विनी न मुमुचे, तप्तं तपः सुन्दरी; न्यक्कारं कृतवान् लघुष्वपि निज-भ्रातृष्वयं निस्त्रपः।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org