________________
३५
त्रिषष्टिशलाकापुरुषचरित्रम् पारणकम् । कृत मञ्चादिहट्टशोभासमुदयामयोध्या महाविभूत्या प्रविष्टः पुरीम्। जातः पौराणां परमः प्रमोदः ।।
स्वप्रासादसङ्गतस्य च चक्रिणः सर्वराजकेन निजनिजदिनरीत्या प्रारब्धोऽभिषेको द्वादशभिर्वषैर्जातः सम्पूर्णश्चक्रवर्त्तित्वाभिषेकः । तावन्ति च वर्षाणि यावत्सर्वापि पुरी अशुल्का अकरा अदण्डा च कृता । ततः षोडशसहस्रसङ्ख्या यक्षाः सम्भाष्य विसृष्टाः । पार्थिवाश्चानुज्ञाता: स्वस्वस्थानगमनाय । चक्रं च्छत्रं खड्गो दण्डरत्नमेतान्येकेन्द्रियाण्यायुधशालायाम् । काकिणीरत्नं मणिरत्नं चर्मरत्नं नवनिधयश्च श्रीगृहे । सेनापतिर्गृहपतिः पुरोहितो वर्धकिरिति चत्वारि पञ्चेन्द्रियाणि पुर्यामेव स्वस्वगृहे नररत्नानि । गजाश्वरत्ने वैताढ्यगिरिमूलोत्पन्ने । विनमिपुत्री च स्त्रीरत्नमिति चतुर्दशरत्नानि।।
द्वात्रिंशत्सहस्राः परिणीतराजपुत्रीणाम् । तावन्तश्चावरुद्धस्त्रीणामुभयं चतुःषष्ठिः सहस्रा, द्वात्रिंशत्सहस्राः बद्धमुकुटानां राज्ञां जनपदानां च । चतुरसीति लक्षाणि हयानां गजानां रथानां च । षण्णवतिकोट्यः पदातीनां ग्रामाणां च । द्वासप्ततिः सहस्राः पुरवराणाम् । सहस्रोनलक्षो द्रोणानाम् । अष्टचत्वारिंशत्सहस्राः पत्तनानाम्। चतुर्विंशतिः सहस्राः कर्बटानां मडम्बानां च । विंशतिः सहस्रा आकराणाम् । षोडशसहस्राः खेटानाम् । चतुर्दशसहस्राः सम्बाधानाम् । षट्पञ्चाशदन्तरोदकानाम्। एकोनपञ्चाशत् कुराज्यानाम् । त्रिषष्ट्यधिकत्रिशती सूदानाम् । अष्टादशश्रेणिप्रश्रेणि व्यवहारिणाम् । षष्ट्या वर्षसहस्रैदिग्विजयं कुर्वता भरतेन चक्रिविभूतिरियत्युपार्जिता।।
अभिषेकोत्सवान्ते प्रवृत्तः स्मर्तुं स्वं लोकम्। दृष्ट्वा तपःकृशां सुन्दरी पप्रच्छायुक्तान् दौर्बल्यकारणम् । तैरप्युक्तम् । देवासौ व्रतं कर्तुमना नास्वादयति विकृतीः । केवलमाचाम्लतपसा निरन्तरेण दिनान्येतावन्त्यनैषीदेषेति । ततो भरतेन क्षमयित्वानुज्ञाता व्रताय । अत्रान्तरेऽष्टापदाद्रौ भगवदागमनं गिरिपालकैरागत्य चक्रिणे निवेदितम् । तेषां च चक्रिणा स्वर्णस्य सार्द्धद्वादशकोटयः पारितोषिके दत्ताः। सुन्दर्यपि दापिता दानं कारिता विशिष्टनेपथ्यादिपरिग्रहम्। कृतनिष्क्रमण
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org