________________
३४
त्रिषष्टिशलाकापुरुषचरित्रम् साक्षाद्भूय कृषीवलैरिव कर-स्तैस्तेऽद्य दण्डो ददे, तदृक्षान्तरितामपीश भवता, लजाममी त्याजिताः ।।७१।।(शार्दूलविक्रीडितम्)
इत्याकर्णयंश्च बन्दिमुखादुत्कण्ठितः स्वां राजधानीं गन्तुम् । ततस्तामनुज्ञाप्य चक्रमार्गानुसारी गत्वा खण्डप्रपातागुहाद्वारे उषितः ससैन्यः । तत्र नाट्यमालं देवमाश्रित्य कृतमष्टमं तपः । सोऽप्यागत्य रत्नभूषणानि दत्त्वा सेवां च प्रपद्य गतः । चक्री चाऽष्टाह्निकां तस्य कृत्वा गुहासमुद्घाटनाय सुषेणमादिदेश । सोऽप्यष्टमतपोन्ते कृतबलिकर्मा नत्वा दर्शनमात्रतोऽपि गुहां पूजयित्वाष्टमङ्गली च लिखित्वा दण्डरत्नेन त्रिः कपाटौ ताडयामास ।।
ततः प्राग्वञ्चक्री गजारूढः तत्कुम्भे मणिरत्नं न्यस्य काकिणीरत्नेनैकोनपञ्चाशतं मण्डलान्यालिखन्नुन्मनां निमग्नां च नदीं वर्धकिरचितपद्यया समुत्तार्य सर्वं सैन्यं स्वयमुद्घाटितेन दक्षिणद्वारेण गुहामध्यानिःसृत्य पश्चिमे गङ्गारोधसि समावासितः। तत्र नवनिधीनुद्दिश्य चक्रेऽष्टमं तपश्चक्री, प्रत्येकं यक्षसहस्राधिष्ठिताः प्रत्यक्षीभूय नवापि निधयः सिद्धा वयमिति तस्य शशंसुः ।।
नैसर्पः पाण्डुकश्चाथ, पिङ्गलः सर्वरत्नकः ।
महापद्मः कालमहाकालौ माणवशङ्खको ।।७२।। एतेषां दैर्घ्य द्वादशयोजनानि । विस्तारे नव [योजनानि । उत्सेधेऽष्ट योजनानि ] । रत्नपूर्णाः पल्योपमायुर्नागकुमारावासाश्च ते । तत्र नैसर्पात् पुरग्रामाद्युत्पत्तिः । पाण्डकान्मानोन्मानादीनि । पिङ्गलानेपथ्यविधिः । सर्वरत्नादेकेन्द्रियाणां सप्तानां पञ्चानां पञ्चेन्द्रियाणां सम्भवः । महापद्माद् वस्त्रादीनि । कालाद् भूतभविष्यज्ञानं कृष्यादिकर्मशिल्पानि । महाकालान् मुक्ताफलस्वर्णरौप्याद्याकरः । माणवाद् युद्धनीतिदण्डनीत्यादि । शङ्खान् महाकाव्यतूर्यादीनि ।।।
तेषां चाष्टाह्निकामकारयत् तत्र चक्री । गङ्गायाश्च दक्षिणं निष्कुटं साधयित्वा सुषेण: समायातः । चक्री चक्रमार्गमनुगच्छन् क्रमेण सम्प्राप्तोऽयोध्यायाः परिसरे दत्तास्तत्रावासाः । निरुपसर्गप्रत्ययं च तत्र चक्रेऽष्टमं तपः । सपरिवारश्च कृत्वा
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org