________________
त्रिषष्टिशलाकापुरुषचरित्रम्
३१ स्वयमागत्य रत्नमयं कटिसूत्रं मुक्ताफलानि रत्नोत्करं तच्छरं च ढौकितवान्। चक्री तं विसृज्य प्राग्वदष्टाह्निकां कृत्वा चक्रपथानुयायी प्रत्यक्पयोधेः प्रभासतीर्थे समावासितः। प्राग्वत्प्रभासाधिपोऽपि कटकानि कटिसूत्रं चूडामणिं वक्षस्थलमणिं स्वर्णादिकं तत्पत्रिणं चाऽर्पितवान् । चक्रधरोऽपि तं सम्भाष्य विसृज्य चाष्ट्राह्निकाद्यन्ते चक्रमनुगच्छन् सिन्धोर्दक्षिणरोधसा पूर्वाभिमुखं गत्वा सिन्धुगृहसमीपे शिबिरं निवेशयामास । अष्टमतपोऽन्ते सिन्धुदेवी समेत्य साक्षादष्टोत्तरं रत्नकुम्भसहस्रं रत्नासनं, भद्रासनं, बाहुरक्षकान्, कटकान्, सूक्ष्मांशुकानि च ददौ । तां च सबहुमानं विसृज्याष्टाह्निकाद्यन्ते चक्रपृष्ठलग्नश्चक्री उदक्पूर्वया दिशा गच्छन् वैताढ्यस्य दक्षिणे नितम्बे शिबिरसन्निवेशमकारयत् । पठितं मङ्गलपाठकैः- -
वशीचक्रे देव !, क्षितिरखिलराज्यापि भवता, पवित्राणां पुंसां, न खलु विषयोऽतः परमिह । न ते यात्रा क्वापि, स्खलति तपनस्येव तदितो, वहन्तु त्वत्सेवां, शिरसि सुरविद्याधरगणाः ।।७०।। (शिखरिणी)
इत्याकाष्टमतपसा सस्मार वैताढ्यकुमारम् । सोऽपि शीघ्रमागत्य महााणि रत्नानि रत्नालङ्कारान् देवदूष्याणि भद्रासनानि च दत्तवान् । भरतोऽपि तं सम्भाषणपूर्व विसृज्य कृत्वाष्टाह्निकाद्यं चलितश्चक्रं पुरस्कृत्य तमिस्राद्वारे गत्वा चोवास । कृतमालस्मरणायाऽष्टममकार्षीत् । सोऽपि सद्यः समेत्य स्त्रीरत्नयोग्यं तिलकं चतुर्दशं दिव्याभरणसम्भारं माल्यानि वस्त्राणि चार्पयत् । सम्मान्य तं विसृज्य सिन्धुसागरसीमानं दक्षिणसिन्धुनिष्कुटं साधयितुं सेनापतिं सुषेणमादिष्टवान् ।।
सेनाधिपोऽपि चक्रीव सर्वबलसहितः सिन्धुनद्या रोधसि स्थित्वा यत्स्पृष्टं द्वादशयोजनानि वर्द्धते, यत्र प्रातरुप्तानि धान्यानि सन्ध्यायां लूयन्ते, यञ्च नदनदीसमुद्राम्भस्तारणक्षमं तञ्चर्मरत्नं हस्तेन पस्पर्श । क्षणेन तदपि ववृधे । तस्योपरि सर्वं कटकमारोप्य जलस्थलदुर्गवासिनः सिंहल-बर्बरक-टङ्कण-जवनकालमुख-म्लेच्छ समभूमिस्थकच्छदेशभूपालादीन् सर्वानपि जित्वा सर्वर्द्धिसम्पन्नः
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org