________________
३०
त्रिषष्टिशलाकापुरुषचरित्रम् स्थाने भव्यलोकप्रतिबोधाय विहर्तुं प्रवृत्तः प्रभुः ।।
।। अथ चक्रिवक्तव्यताम्।।।
-
प्रभुं नत्वा गतो भरतश्चक्रपूजार्थम्। आलोकमात्रेऽपि कृतप्रणामः। प्रमाW स्नपयित्वा च पुष्पवस्त्राभरणाद्यैरुक्षिप्तः सुरभिधूपो लिखिता रौप्यतण्डुलैरष्टमङ्गली। सप्ताष्टानि पदान्यपसृत्य कुञ्चितवामजानुननाम। तत्रैव च कृतावासश्चकाराष्टाह्निकोत्सवम्। ततः सुमुहूर्ते कृतस्नानादिकर्मा, सम्मुखीनमङ्गलकलशन्यस्तदृष्टिः, शुभस्वप्नसूचितजयः, षोडशयक्षसहस्रसामन्तमाण्डलिकादिपरिवारयुक्तः कुञ्जरारूढः, समस्तकरितुरगादिसैन्यच्छन्नभूपीठः, पठत्सु
देव ! त्वदुद्योगचलत्तुरङ्ग-खुरक्षतै रेणुभिरुच्छलद्भिः। वक्रां गतिं सम्प्रति सप्तसप्ति-रध्याप्यते सप्तभिरध्वमुग्धैः ।।६९।। (उपजातिः)
इत्यादि वैतालिकेषु वाद्यमानेषु वादित्रेषु भुवः प्रमाणं कुर्वाणस्येव योजनान्ते योजनान्ते गत्वा तिष्ठतश्चक्रस्य पृष्ठतः प्रत्यहं प्रयाणं कुर्वन् पूर्वाम्भोधिरोधसि मागधतीर्थे गत्वा द्वादशयोजनायामं नवयोजनविस्तारं स्कन्धावारं निवेशितवान् । वर्द्धकिरत्नकृतपोषधशालायां दर्भसंस्तारके मागधकुमारं मनसिकृत्य चकाराष्टमं तपो भरतः। अष्टमान्ते शुचिर्भूत्वा कृतबलिकर्मा रथमारुह्य विगाह्य नाभिदघ्नमम्भोनिधेरम्भःसम्भारं धनुरारोप्य च मुमोच महाप्राणं बाणम्। स च क्षणमात्रेण द्वादशयोजनी गत्वा पपात मागधेश्वरस्य सभायाम्। तदर्शनात् कुपितः क्षणं सः । ततः ऋषभसूनुर्भरतः प्रथमचक्रवर्ती त्वां सेवायै समादिशतीत्यक्षरश्रेणीं दृष्ट्वा स्थिति चावधिना विज्ञाय स्वयं चक्रिसमीपं समेत्य त्वदादेशकारकोऽहमित्युक्त्वा तीर्थाम्भः किरीटं कुण्डले तं च बाणं सप्रणयमर्पयामास। चक्रयपि तं सम्मान्य विससर्ज। स्कन्धावारे चागत्य पारणं कृत्वा चकाराष्टाह्निकोत्सवं मागधेश्वरस्य।।
ततश्चक्रानुगो दक्षिणाम्भोधेर्वरदामनामनि तीर्थे प्राग्वदावासीत् । वरदामापि
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org