________________
२२
त्रिषष्टिशलाकापुरुषचरित्रम् कृताः । कृतः करितुरङ्गादिसङ्ग्रहः ।।
कल्पद्रुमोच्छेदे च कन्दमूलफलशालिगोधूमप्रभृतिकं भक्षमुपदर्शितम् । अरणिकाष्ठैश्चाऽग्निरुत्थापितः । एकान्तरुक्षे एकान्तस्निग्धे हि काले न तस्योत्पत्तिरिति। हस्तिकुम्भस्थलास्फालितमृत्पिण्डेन स्थाल्यादिसूत्रणोपदिष्टा । कुम्भकारवर्द्धकिलोहकारचित्रकारकुविन्दकाश्यपशिल्पानि पञ्चापि प्रत्येकं विंशतिभेदानि लोकहितार्थं दर्शितानि । चतुर्द्धा सामादिनीतिं द्वासप्ततिकलाश्च भरतो ज्ञापितः । स्त्रीपुंसादिलक्षणानि शिक्षितो बाहुबली । दक्षिणेन पाणिनाऽष्टादशलिपी ब्राह्मी गणितं पुनर्वामेन सुन्दरी शिक्षिता । इत्यादिकं सावद्यमपि लोकोपकाराय स्वामिना समुपदिष्टम् । एवं सम्पूर्णस्थितिप्ररूपणापूर्वं यथोक्तं राज्यं त्रिषष्टिं पूर्वलक्षाणि यावत् प्रभुणा कृतम् ।।
एकदा वसन्तोत्सवे प्रभुरुद्यानमगच्छत् । दृष्ट्वा च तत्रातिमात्रं मधुपानजलकेलि पुष्पावचयादिषु प्रमादिनं जनं, भावी जिनश्चिन्तयाञ्चकार।।
कान्तेः पात्रं न गात्रं, न पवनजविनो, वाजिनो नादान, पोन्मीलद्गन्धगुञ्ज-न्मिलितमधुकरी-बन्धुराः सिन्धुरा वा। तापत्रं नातपत्रं, शिरसि न च नम-शामरक्लान्तहस्ताः, सुन्दर्यश्चेत्युरस्तात्, तदिह किमु जनः, सम्भ्रमी बम्भ्रमीति ।।५।।(स्रग्धरा) अत्रान्तरे सारस्वतादयो देवा लोकान्तिकाः समेत्य समयं विज्ञपयन्ति ।।
अनिच्छन्नपि स्थापितोऽयोध्याराज्ये भरतः । शेषदेशाश्च विभज्य प्रदत्ताः पुत्राणां बाहुबलिप्रभृतीनाम् । दत्तं सांवत्सरिकं दानं प्रातराशं यावद् दिने दिने सुवर्णस्यैका कोटिरष्टौ लक्षाणि दीयन्ते । संवत्सरेण प्रभुणा हिरण्यस्य कोटिशतत्रयमष्टाशीतिकोटयोऽशीतिर्लक्षाणि सर्वा ये दत्तं दानम् । चलितासनः सम्प्राप्तः शक्रः सपरिवारः । कृतस्तेन प्राग्वद्भगवतोऽभिषेकः । समर्पितानि दिव्यवस्वाऽलङ्करणानि । कृता देवैः सुदर्शनाख्या शिबिका । शक्रेण दत्तहस्तस्तमारूढः प्रभुः । सा चाग्रतो मानुषैः, पृष्ठतः सुरासुरनागेन्द्ररुत्क्षिप्ता । देवदानवमानववृतः प्रभुः पश्चिमवयाः सिद्धार्थोद्याने समुत्तीर्य शिबिकाया अशोकतरुतले
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org