________________
त्रिषष्टिशलाकापुरुषचरित्रम् ललिताङ्गेन अन्येषु च तीर्थेषु गच्छन् च्युतोऽसौ ।।
जम्बूद्वीपे पूर्वेविदेहे सीतानद्युत्तरतटे पुष्कलावतीविजये लोहार्गलपुरे राज्ञः सुवर्णजङ्घस्य लक्ष्मीदेवीकुक्षाववतीर्णः। समये जातः पुत्रः। कृतं वज्रजङ्घ इति नाम। प्राप्तस्तारुण्यम् । स्वयम्प्रभापि च्युत्वा तत्रैव विजये पुण्डरीकिण्यां नगर्यां वज्रसेनतीर्थकरचक्रवर्तिनः पुत्री जाता। कृतं श्रीमतीति नाम । प्राप्ता यौवनम्। पितृभ्यां च तदर्थं कारितः स्वयंवरमण्डपः। समाहूताः क्षमापालसुताः । श्रीमत्या च नगरोपान्ते समुत्पन्नकेवलज्ञानस्य मुनेः समीपे समागच्छन्तो दृष्टा देवाः। ऊहापोहपरायाश्चोत्पन्नं जातिस्मरणम् । सखीमुखेन विज्ञापितं राज्ञो निर्नामिकाभवप्रभृतिकं ललिताङ्गच्यवननिजच्यवनपर्यन्तं स्वचरित्रम् । ललिताङ्गादन्यवरनिषेधश्च ज्ञापितः पित्रोः ।।
पितृभ्यां च कारितः सुव्यक्तस्तञ्चरित्रपटः, स्थापितो राजपथे। यः कश्चिल्ललिताङ्गजीवो भविष्यति स स्वयमेव विचार्य स्वप्रियां परिणेष्यतीति। दर्श्यते स पटः प्रत्येकं राजपुत्राणाम्। तत्र च बहुभिर्भूपालपुत्रैरारब्धो मायावृत्तान्तः । परं ते न नियूंढाः। प्राप्तश्च तत्र वज्रजङ्घः। पटं दृष्ट्वा मूर्छितः । क्षणं कृतशैत्योपचारः, प्रत्यावृत्तचैतन्यः पठितवान्।।
औत्सुक्यं वहतु द्वयं नयनयो-यगोचरेनैव सा, पातुं तद्वचनामृतं श्रुतियुगं, पुष्णातु तृष्णामपि । भ्रातः किं हृदयाऽनुभूतदयिता-संयोग ! धत्से त्वरां, ताप्राप्तुंपुनरेव, कस्य यदि वा, तृप्तिः समस्ति प्रिये।।३५।। (शार्दूलविक्रीडितम्)
पृष्टोऽसौ चेटीभिः कोऽयं सानुमानिति । तेनाप्यम्बरतिलकोऽयमित्यादि । सर्वमपि व्यक्तमावेदितम् । ततः प्रहृष्टाः सर्वे। समुच्छलितो जयजयध्वनिः । प्रक्षिप्ता कण्ठे स्वयं श्रीमत्या वरमाला । निवृत्तो विवाहः । महता सम्मानेन विसृष्टः सन् गतः सवधूकः स्वपुरीम् । सुखमनुभवतश्च तस्य गतः कियानपि काल: । पित्रा च स्थापितो निजे राज्ये । त्रिवर्गसाधनया च राज्यं कुर्वाणस्योत्पन्नो योग्यः पुत्रः । प्राप्तश्च तारुण्यम् ।।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org