________________
त्रिषष्टिशलाकापुरुषचरित्रम् बहिः समावासिते च तस्मिन् श्रीधर्मघोषसूरयस्तदन्तिके गत्वा निवेदितवन्तो निजमथाऽऽगमनं तस्य । अनुज्ञातं तेन हृष्टेन । अत्रान्तरे परिपक्वाण्याम्रफलानि समागतानि तस्योपायने तेन च ।
कोऽन्यान् गुणान् गणयतीह महातरूणामाकारतोऽपि रुचिरः सहकार एव । वार्ता फलस्य यदि च क्रियते तदानीं क्षोणीतलं विजितमेतदनेन सर्वम् ।।२७।।
(वसन्ततिलका) इत्युक्त्वा ढौकितानि सूरीणां पुरः, तैरपि फलकन्दाद्यमशस्त्रोपहतं नाऽस्माकमुपकरोतीत्यादिनिजाचारः सविस्तरमुपदिष्टः । प्रहष्टेन च तेन विचार्य स्वचेतसा, भगवन् कल्प्यमेव दास्यामीत्युक्त्वा वन्दित्वा च विसृष्टास्ते ।।
___ तदानी चासन्ना प्रावृट् । सार्थश्च महार्थः । पथि व्रजतामेव वृष्टो मेघः । कस्यापि न वहन्ति वाहनानीत्यटव्यामेवावासान् दत्त्वा स्थितः सार्थः । सार्थवाहमित्रेण च मणिभद्रेण निजं तृणच्छन्नं कुटीरकं समर्पितं सूरीणाम् । लोकश्च क्षीणपाथेयः प्रवृत्तो मूलकन्दाद्याहारे । अन्यदा सार्थवाहः सार्थसौख्यासौख्यं विमृशन् स्मृतवान् सूरिसमागमनं तद्भोजनदौस्थ्यं च । ततो गृहीतः पश्चात्तापेन प्रभात एव प्राप्तो वसतौ। दृष्टाः कष्टानुष्ठानम्लानवपुषो महर्षयः । ससम्भ्रमं च वन्दित्वा सूरीन्, क्षमयित्वा स्वप्रमादं, सादरं साधूनाऽऽहूय गृहे नीतवान् । दृष्टं च प्रगुणं प्राज्यमाज्यं दत्तं, श्रद्धानुबन्धाद् बद्धं तदानीं तेनोत्तमं मनुष्यायुर्जातो भद्रकभावः, प्राप्तं बोधिबीजम्। ततः परं च प्रतिदिनं सूरिसमीपे गत्वा स शुश्राव देशनाम्, जातः क्रमेण परमः श्रावको, निवृत्ता वर्षाः । प्रवृत्तः सार्थो गन्तुमग्रतः । सूरयोऽपि तमनुज्ञाप्यान्यत्र गताः । धनोऽपि समीहितसिद्धिं विधाय समायातः स्वपुरे । दानभोगाऽऽद्यैश्चादाय विभवोपयोगं, कालेन समाधिना मृत्वा ।।१।।
१ आम्रः।।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org