________________
त्रिषष्टिशलाकापुरुषचरित्रम्
१३१ गतः। इतश्च केसराया मातुलसुता जन्ययात्रायां निमन्त्रिता सती मदिराभिधाना शङ्खपुरात् तत्र समागतास्ति । सा च कामपालस्याग्रतो भूत्वा रह इति वक्तुं प्रवृत्ता। भगिनि ! केसरे ! विषमं विधिविलसितम्। सर्वथा न भवति चिन्तितम् । तथापि त्वं धन्यैव यया हृदयवल्लभो जनः स्वदृग्भ्यां दृष्टः सम्भाषितश्च । मया त्वधन्यया शङ्खपुरे हस्तिवृत्तान्ते दृष्ट्वा स्वदयितः पुनर्न दृष्ट इति । कामपालेनोक्तम्- मुग्धे ! स एवाहं कामायतनदृष्टः कुञ्जरविपत्त्राता तव भविष्यन् भर्ता मित्रकार्याय कृतस्त्रीवेष इति । तयाप्युपलक्ष्य सस्नेहमालोक्य भणितश्च
यावत् कोऽप्यत्र नान्यः सञ्चरति तावञ्चल । गम्यते समिहितं स्थानमिति । गतोऽसौ तया सह । क्रमेण मिलिताश्चत्वारोऽपि हस्तिनापुरे । सुखं विलसन्ति तत्र ते । ते च पूर्वभवस्नेहेन भवतः पञ्चानां वस्तूनामुपानयनं कुर्वन्ति । त्वं च तान्नोपलक्षवसि व्यक्तया । समुदायार्जितत्वाच्च वस्तूनि नोपभोक्तुं लभसे इति । एतच्च प्रभुवचनमाकर्णयतां पञ्चानामपि सञ्जातं जातिस्मरणम् । ततः पञ्चभिरपि श्रीशान्तिनाथपार्श्वे प्रतिपन्नः श्रावकधर्मः। राज्ञा नीताश्च चत्वारोऽपि गृहम् । सोदर्याणामिव तेषां प्रणयसारं कृता प्रतिपत्तिः । ततः प्रभृति च समुदितैः पञ्चभिरपि कृतो विशिष्टतरो धर्मः । पञ्चाऽपि जाताः सुगतिसाधकाः क्रमेण ।। ।
प्रभोरपि सर्वपरिवारे साधूनां द्वाषष्ठिसहस्राः । साध्वीनां सहस्रा एकषष्ठिः षट्शती च । चतुर्दशपूर्विणामष्टशती । अवधिज्ञानिनां त्रिसहस्री । मनःपर्ययिणां चतुःसहस्री । केवलिनां त्रिचत्वारिंशच्छती । वैक्रियलब्धिमतां षट्सहस्री । वादिनां चतुर्विंशतिशती । श्रावकाणां द्वेलक्षे नवतिसहस्राः । श्राविकाणां त्रिलक्षी त्रिनवति सहस्राश्च।।
आसन्नमोक्षश्च प्रभुर्मुनीनां नवभिः शतैः समं सम्मेताद्रौ गत्वा मासिकेनानशनेनोर्ध्वस्थ एव ज्येष्ठकृष्णत्रयोदश्यां भरण्यां निर्वाणसुखभाग बभूव । मोक्षमहिमा च प्राग्वत् । कौमारे मण्डलिकत्वे चक्रित्वे व्रतित्वे च प्रत्येकं प्रत्येकं पञ्चविंशतिवर्षसहस्राः। एवं प्रभोर्वर्षलक्षमेकं सर्वायुः । श्रीधर्मनाथनिर्वाणात् पादोनपल्यन्यूनेषु त्रिषु सागरोपमेषु
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org