________________
त्रिषष्टिशलाकापुरुषचरित्रम्
१२१
कनकशक्तिरिति कृतं नाम । प्राप्तस्तारुण्यम् । परिणीतवान् कनकमालाख्यां राजपुत्रीम्, द्वितीयां च मशक्यसारपुरस्वामिनोऽजितसेननृपस्य प्रियसेनाकुक्षिजातां वसन्तसेनाम् । इयं चाग्रेऽपि कनकमालायाः सख्याऽऽसीत् । तस्याश्च परिणयनेन पितृष्वस्रीयो भ्राता रुष्टः । एकदा कनकशक्तिरेकाकी विहरन्नुद्याने नरमेकमुत्पतन्तं निपतन्तं च ददर्श। पप्रच्छ च कारणम्। तेनोक्तम् - मम विस्मृतं पदमेकं विद्यायाः । कुमारेणोक्तम्पठ। तेन पदहीना पठिता । पदानुसारिप्रज्ञेण कुमारेण सम्पूर्णीकृत्य पाठितः सः । तेनापि सर्वा अपि विद्याः स्वकीयाः कुमारस्य प्रदत्ताः । वसन्तसेनायाश्च पैतृष्वस्रीयः कनकशक्तेरप्रभवन् लज्जया संन्यस्य मृत्वा हिमचूल इति नाम्ना देवो जातः । कनकशक्तिरपि भार्याद्वयसहितो हिमवगिरौ विपुलमतिपार्श्वे प्रतिबुद्धः प्रवव्राज । एकदा सिद्धिपदे गिरौ प्रतिमास्थः कनकशक्तिमुनिर्हिमचूलेन सुरेण विविधैरुपसगैः कदर्थितः । मुनिनापि सम्यगधिसह्य क्षपितानि घातिकर्माणि । तत्कालं समुत्पन्नं केवलज्ञानम् । समायाताः केवलिमहिमानं कर्तुममर्त्याः । विलक्षीभूय गतः सः ।।।
अन्यदा सहस्रायुधं राज्ये न्यस्य श्रीवज्रायुधः क्षेमङ्करतीर्थपार्श्वे राज्ञां राज्ञीनां च चतुःसहस्त्रया सुतानां च सप्तत्या सह प्रव्रजितः । अन्यदा सिद्धि गरौ गत्वा वैरोचने स्तम्भे वार्षिकीं प्रतिमां स्थितः । ततश्चाश्वग्रीवसुतौ मणिकुम्भमणिकेतू कृतबालतपःप्राप्तासुरत्वौ अमिततेजोभववैरादागत्य वज्रायुधमुनेर्विविधानुपसर्गान् कर्तुं प्रवृत्तौ । स च महासत्त्वतया
यद्यत् पुरा परजनेष्वसुखं त्वयैव, क्षेत्रेषु बीजमिव रोपितमात्मनोऽस्ति । तत्तत् फलं प्रकटयिष्यति मा स्म जीव,
क्लीबो भवः प्रमुदितस्त्वमभूस्तदा यत् ।।१७५ । । ( वसन्ततिलका)
इत्यादि भावनया सम्यगधिसेहे । तदानीं च तं वन्दितुं रम्भातिलोत्तमाप्रभृतयो देव्यः सम्प्राप्ताः । ताभिर्वित्रासितोऽसौ ।।
सहस्रायुधोऽपि पिहिताश्रवमुनिपार्श्वे प्रदत्तसुतराज्यः प्रवव्राज । एकदा
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org