________________
त्रिषष्टिशलाकापुरुषचरित्रम्
ततः प्रतिबुद्धा सा । विरक्ता च कामभोगेभ्यः । अनुज्ञापितौ तया बलार्द्धचक्रिणौ ताभ्यां च शुभायां गत्वा त्वां प्रव्राजयिष्याव इत्युक्तम् । मुनिमनुज्ञाप्य गतौ सपरिच्छदौ शुभायाम्। जातस्तत्रार्द्धचक्रित्वाभिषेकोऽनन्तवीर्यस्य । अन्येद्युश्च समवसृतस्तत्र स्वयम्प्रभजिनः । गतौ तौ वन्दितुम् । श्रुता तद्देशना । महाविभूत्या च प्रव्राजिता कनकश्रीः । सा च कनकावल्यादीनि दुस्तपानि तेपे तपांसि । निहत्य कर्माष्टकं सम्प्राप्ता च शिवम् । अनन्तवीर्योऽपि स्वायुःप्रान्ते क्रूराध्यवसायो मृत्वा प्रथमां पृथ्वीं गतः । अपराजितश्च राज्ञां षोडशसहस्र्या सह प्रव्रज्य मृत्वा चाऽच्युतेन्द्रो जाताः । ६-७ ।
1
१९८
I
जम्बूद्वीपे वैताढ्योत्तर श्रेण्यां गगनवल्लभे पुरे विद्याधरपतिर्मेघवाहनो राजा । मेघमालिनी भार्या । अनन्तवीर्यजीवः प्रथमनरकादुद्धृत्य तस्याः कुक्षाववतीर्णः । समये जातः सुतः । कृतं मेघनाद इति नाम । प्राप्तयौवनश्च पित्रा स्थापितो राज्ये । स च श्रेणिद्वयराज्यान्यात्मायत्तानि सर्वाणि चकार । दशोत्तरं देशानां शतं विभज्य पुत्राणां प्रदत्तवान् । अन्यदा गतोऽसौ प्रज्ञप्तिविद्यया मन्दराद्रौ । नन्दनवनचैत्यानां च पूजां कर्तुं प्रवृत्तः । तदानीं च तत्रायाता कल्पवासिनो देवाः । प्राग्भवसौहार्दाच्चाऽच्युतेन्द्रस्तं दृष्ट्वा स्वमज्ञापयत् । प्राबोधयच्च तम् । तत्रैवाऽमरगुरुनाम्नश्चारणमुनेः समीपे प्रव्रजितः । एकदा नन्दनगिरिशिखर एकरात्रिकी प्रतिमां प्रतिपद्य स्थितः कायोत्सर्गे । प्राग्जन्मवैरिणा चाश्वग्रीवजीवेन प्राप्तदैत्यत्वेन दृष्टस्तथास्थितः सः । कृताश्चोपसर्गाः । महात्मना च तेन सम्यगधिसोढाः सर्वेऽपि । गतो दैत्यः । एवमन्यानपि परिसहोपसर्गानधिसह्य पर्यन्ते चानशनं कृत्वा समाधिना मृत्वाऽच्युतेन्द्रसामानिको जातो देवः ।।
जम्बूद्वीपे प्राग्विदेहे मङ्गलावतीविजये रत्नसञ्चयायां पुर्यां क्षेमङ्करो राजा । रत्नमाला भार्या । अपराजितजीवोऽच्युतेन्द्रः च्युत्वा तस्याः कुक्षाववतीर्णः । चतुर्दशमहास्वप्नाः पञ्चदशं वज्रं च रत्नमालया स्वप्ने दृष्टम् । समये च जातः पुत्रः । स्वप्ने वज्रदर्शनाद् वज्रायुध इति कृतं पितृभ्यां नाम । प्राप्ततारुण्यः परिणीतवान् लक्ष्मीवतीं नाम राजपुत्रीम् । मेघनादजीवोऽप्यच्युताच्युत्वा लक्ष्मीवत्याः कुक्षाववतीर्णः ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org