________________
११०
त्रिषष्टिशलाकापुरुषचरित्रम् इत्यादि शोचन्त्यां तस्यां कपिलोऽपि सम्मान्य स्वगृहानुसारेण समर्प्य द्रव्यं स्वयं चानुव्रज्य जनकं विससर्ज । सम्प्राप्तः स स्वं ग्रामम् ।।
सत्यभामापि राज्ञः श्रीषेणस्य पार्श्वे गत्वा प्रोवाच- देव ! दैववशादहमकुलीनेनाऽमुना परिणीता, तद् विमोचय माममुष्मात् । राज्ञाऽप्याकार्य भणितः कपिल:- भद्र ! मुञ्चेमां धर्माचरणाय । तेनोक्तम्- नैव मुञ्चामि । तयाऽप्यूचेयदि न मोक्ष्यसे तदाहं विपत्स्ये । राज्ञोक्तम्- कियन्ति दिनानि पुत्रित्वेन मद्गृहे तिष्ठत्वियमिति। प्रतिपन्नं तेन । राज्ञापि समर्पिता स्वकलत्रयोः । साऽपि विविधतपस्तत्परा स्थिता तत्र ।।
तदानीं च कौशाम्बीस्वामिना राज्ञा महाबलेन स्वदुहिता श्रीकान्ता स्वयंवरात्वेनेन्दुषेणं परिणेतुं प्रहिता सम्प्राप्ता च । तया च सममनन्तमतिरिति नाम्ना रूपपात्रमेका वेश्या समायाता । तन्निमित्तमिन्दुषेणबिन्दुषेणौ कुमारौ कलहायमानौ गतौ योद्धमुद्याने देवरमणाख्ये। तौ च निवारयितुमपारयन्नभिनन्दिताशिखिनन्दिताभ्यां सह श्रीषेणनृपस्तालपुटविषभावितं पद्ममाघ्राय विपन्नः । सत्यभामापि कपिलादनर्थमाशङ्कमाना तदेवाघ्राय मृता । शुद्धचेतस्तया चत्वारोऽपि ते जीवा जम्बूद्वीपोत्तरकुरुक्षेत्रे युगलिनो जाताः ।। ____ इन्दुषेणबिन्दुषेणयोश्च युध्यमानयोर्विमानस्थ एको विद्याधरः समेत्य समीपं प्रोवाच
नाऽभुक्तपूर्वा गणिका महीव, पत्यन्तरैनैव न भाव्यमस्याः । नाम्नाऽन्वयं चिन्तयताममुष्याः,
केषां न हि स्यान्मनसो विरक्तिः ।।१६७।। (इन्द्रवज्रा) तद्विरमतं युवां युद्धात्। इयं च वां भगिनी । शृणुतां मद्वचनं मम हि पुण्डरीकिण्यां गतस्य पृष्टस्वप्राग्भवस्य भगवता जिनेन कथितमिदम्- पुष्करवरद्वीपाद्धे
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org