________________
त्रिषष्टिशलाकापुरुषचरित्रम्
१०५
कथनविषये स्वयमलीकनिद्रया प्रसुप्तः । साप्याह - त्वन्मित्रमसौ हृतोऽश्वेन । द्वितीयेऽह्नि सोऽश्वः स्तम्भिताङ्गः श्रमातिरेकेण निश्चेष्टतां गतः । ततस्तस्मादुत्तीर्णोऽसौ । मुक्तश्चाऽश्वः प्राणैः । आर्यपुत्रोऽपि श्रान्तः प्रान्तरपत्रलतरुतले प्रसुप्तः क्षणम् । तदधिष्ठायकेन च यक्षेण महापुरुषोऽयमिति सिक्तो जलेन, प्रबुद्धश्च पायितः पयो, यक्षोऽहमिति स्वमस्मै स शशंस च । ततोऽनेनोक्तम्- मदीयाङ्गदाहो मानसस्नानं विना न विरंस्यतीति । ततस्तेनोत्पाट्य नीतो मानसे । स्नातः स्वैरम्, जातश्च प्रवणः । तत्र चागतः प्राग्जन्मवैरी असिताक्षयक्षः । मरणान्तानुपसर्गान् कर्तुं प्रवृत्तश्च । लीलयैव निर्जितस्त्वन्मित्रेण । गतः स प्रणश्य क्वापि । मुक्ता सुरस्त्रीभिरस्योपरिष्ठात् पुष्पवृष्टिः । नन्दनवनाच्चागत्य भानुवेगपुत्रीभिरष्टभिः प्रार्थ्य नीतः स्वनगरे । ताश्च तत्र परिणीय स्थितश्चिरम् ।।
एकदा च सुप्तः सन्नपहृत्य असिताक्षेण क्षिप्तोऽरण्ये । प्रातः प्रबुद्धः परिभ्राम्यन्नेकस्मिन् शून्ये गतः प्रासादे । साकेतस्वामिनः सुराष्ट्रस्य कन्या तत्र परिणीताऽनेन । सा च स्त्रीरत्नं नैमित्तिकैः कथिताऽऽसीत् । ततो मत्प्रभृतयोऽन्या अपि प्रभूताः कन्याः परिणीताः । एकैकमाश्चर्यकरमेतस्य चरित्रम् । गृहीतं चानेन अशनिवेगस्य राज्यम् । जातोऽस्य वैताढ्यविद्याधरचक्रवर्तित्वपदाभिषेकः । शाश्वताश्चार्हत्प्रतिमा- श्चानेन पूजिता वन्दिताश्च । क्रीडार्थं चात्रायातो मिलितश्च भवानिति । ।
I
ततः प्रबुद्धेन कुमारेण नीतोऽसौ वैताढ्ये । तेनापि तत्र चैत्यवन्दनादिकं कृतम् । ततः कुमारः खेचरचक्रपरिवृतः सान्तःपुरः समागतो हस्तिनापुरे । पित्रा च महाप्रमोदेन स्थापितो राज्ये । तेनापि स्थापितः सेनाधिपतित्वे महेन्द्रसिंहः । स्वयं चाश्वसेननृपः श्रीधर्मनाथतीर्थस्थविरान्तके प्रव्रज्य जातः स्वार्थसाधकः ।।
सनत्कुमारस्याऽप्युत्पन्नानि चक्रप्रभृतीनि चतुर्दशरत्नानि । साधितमनेन षट्खण्डमपि भरतक्षेत्रं दशवर्षसहस्या । सम्पन्न सम्पूर्णचक्रिवैभवः समायातः स्वपुरसमीपे । तत्रान्तरे सौधर्मेन्द्रेणैकावलिहार - शशिमाला-श्वेतच्छत्र - चामरयुगल- कुण्डलयुग्म
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org