________________
१०२
त्रिषष्टिशलाकापुरुषचरित्रम् राज्ञा सा स्वगृहगवाक्षनिषण्णा दृष्टा विष्णुश्रीः । जातस्ततः प्रभृति कामग्रहग्रहिलोऽसौ। विमुच्य न्यायमार्ग बलादाच्छिद्य तामन्तःपुरे चिक्षेप । रममाणस्तया समं गमयति कालम् । सार्थवाहश्च तद्विरहविह्वलस्तन्मयं जगत् पश्यन्ननाप्नुवंश्च तां रात्रौ दिवा च खिद्यमानोऽस्ति ।।
राजानं चाऽत्यन्तं तदासक्तं दृष्ट्वा प्रकुपिताः सर्वा अप्यन्तःपुराङ्गनाः प्रवृत्ताश्च चिन्तयितुम्
पत्यौ न प्रथयन्ति कामपि मनः-प्रीति स्त्रियस्तद्गृहव्यापारे शिथिलाः स्युरेव कुटिला-स्तदेहकर्मस्वपि । विश्वासं कुरुतामभीष्टविषये, तस्यापि चेतः क्व वा, पुंसा प्राज्यकलत्रकेण निहितः, स्वात्मात्मनैवासुखे ।।१५६।।
(शार्दूलविक्रीडितम्) अपि चप्रायेण पुंसो धनिनोऽपि पत्नी, द्वयं सुखोच्छित्तिनिमित्तमेव । किमौषधीनामधिपस्य पश्य,
क्षयाय न स्यादपरा द्वितीया ।।१५७।। (उपजातिः) इत्थमन्योन्यं विरक्ताः सत्यः सम्भूय ता: क्रूरचित्ताश्चक्रुर्विष्णुश्रियं प्रति कार्मणम् । तेन च कार्मणप्रयोगेण विष्णुश्रीः क्रमेण क्षीयमाणतनुर्व्यपद्यत । राजा चाऽत्यन्तमोहमूढस्तद्वपुषोऽग्निसंस्कारं कर्तुं न ददाति । भूतात्त इव विसंस्थुलं केवलं पतति विलपति च । ततोऽमात्यैर्निद्रालौ राजनि विष्णुश्रीकलेवरं श्मशाने त्याजितम्। मुक्ताश्च पार्श्वतः शृगालादिरक्षणाय यामिकाः । प्रबुद्धेन च सता राज्ञा तदपश्यताऽन्नपाननिषेधः कृतः । ततोऽमात्यैः श्मशाने नीतोऽसौ। दर्शितं तत्पतद्गृधं चलत्कृमिकुलाकुलं विशरारुदेहावयवम् । ततो राज्ञस्तत्तदवस्थं विलोकयतः सहसैव
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org