________________
८४
त्रिषष्टिशलाकापुरुषचरित्रम्
। ।। श्रीवासुपूज्यचरित्रम् ।। ॥
पूज्यं पदं स दिशतान्मम वासुपूज्यो, यत्पूजया सकृदनुष्ठितयापि लोकः । स्वं मन्यते पृथगवस्थितमेव साध्यो,
निःसीमभीमभवदुः खपरम्पराभ्यः । । १४० ।। (वसन्ततिलका)
पुष्करवरद्वीपा प्राग्विदेहे मङ्गलावतीविजये रत्नसञ्चयायां पुर्यां पद्मोत्तरो राजा राज्यं पालयति। एकदा तस्मिन् राजन्यास्थानस्थे समागत्यैकेन श्रेष्ठिना स्वकीय एकः सगुणः पुत्रः स्वसमृद्धिभाजनं कारितः । द्वितीयश्चान्यायवर्त्ती दोषवानिति सर्वस्वबाह्यः कारितः । ततो राज्ञा चिन्तितम् -
तत्पार्श्वे वसतिः श्रियः समुचितैर्वाम्भोभिरम्भोजिनी पत्राणीव नयन्मनांस्यपि परिस्पृष्टानि दोषैः क्वचित् । सर्वाङ्गं मलयद्रुवद्विषधरैस्तैर्वेष्टिता ये पुनर्मूलोच्छेदनिमित्तमेव सकलास्तद्वृद्धयो निष्फलाः । । १४१ । ।
(शार्दूलविक्रीडितम्)
अनेनैव भावेन प्रवर्द्धमानवैराग्यः परित्यज्य राज्यं प्रव्रज्य वज्रनाभगुरोः पार्श्वेऽर्हदादिस्थानाराधनेन तीर्थकरनामकर्म समुपार्ज्य समाधिना च मृत्वा प्राणतकल्पे देवो जातः ।।
Jain Educationa International
जम्बूद्वीपे दक्षिणभरताद्धे चम्पायां वसुपूज्यो राजा जयादेवी । ज्येष्ठशुक्ल नवम्यां शतभिषजि पद्मोत्तरनृपजीवः प्राणताच्च्युत्वा चतुर्दशमहास्वप्नसूचिततीर्थकरजन्मा जयादेव्याः कुक्षाववतीर्णः । फाल्गुनकृष्णचतुर्दश्यां शतभिषणि रक्तवर्णो महिषाङ्कः सप्ततिधनुर्मानो द्वासप्ततिवर्षलक्षायुर्ज्ञानत्रयधरः सम्पूर्णसर्वलक्षणः पुत्रो जातः ।
For Personal and Private Use Only
www.jainelibrary.org