________________
त्रिषष्टिशलाकापुरुषचरित्रम् जाता । सा च पित्रैव परिणीता । तत्कुक्षौ विश्वभूतिजीवः सप्तमदेवलोकाच्युत्वावतीर्णः । समये सिंहाभिषेककुम्भाब्धिसूर्याग्निरत्नसञ्चय इति सप्तस्वप्नसूचितार्धचक्रिजन्माऽशीतिधनूञ्चश्चतुरशीतिवर्षलक्षायुः श्यामः पुत्रो जातः । तस्य च पृष्ठे वंशत्रयं जातमिति पित्रा त्रिपृष्ठ इति कृतं नाम । अचलेन सममसौ ववृधे । अन्योन्यं प्रीतिस्तयोर्जाता। तौ च नीलपिताम्बरौ तालगरुडध्वजौ च ।।
इतश्च रत्नपुरे मयूरग्रीवनीलाञ्जनयोः पुत्रोऽशीतिधनुर्मानश्चतुरशीत्यब्दलक्षायुः श्यामः प्रतिविष्णुरश्वग्रीवो राजा। त्रिखण्डं भरतक्षेत्रं भुञ्जानेन तेन चिन्तितमेकदाकस्मान्मे मृत्युरिति । नैमित्तिकेनोक्तम्- यस्तव चण्डवेगं दूतं कुट्टयिष्यति, पश्चिमदेशस्थं सिंहं च विदारयिष्यति, स त्वां हनिष्यतीत्यादिकं श्रीमहावीरचरितसत्कषोडशभवादारभ्यैकोनविंशं भवयावद् वक्ष्यमाणमत्र ज्ञेयम् । चण्डवेगवधादिष्वभिज्ञानेषु मिलितेष्वश्वग्रीवत्रिपृष्ठयोः जातः सङ्ग्रामः निरस्त्रीकृतेणाऽश्वग्रीवेण क्षिप्तं चक्रम् । तेनैव चक्रेण हतस्त्रिपृष्ठेनाऽश्वग्रीवः । उर्दुष्टं दिवि देवैर्जयत्यर्धचक्री त्रिपृष्ठ इति । साधितभरता? व्यावर्तमानो मगधेषु कोटिशिलां वामदोष्णा भुजाग्रं यावन्नीत्वा पुनर्मुमोच स्वस्थाने । पोतनपुरप्राप्तस्य जातोऽर्द्धचकित्वाभिषेकः ।।
तत्र च सुखासक्तस्य समवसृतोऽन्यदा श्रीश्रेयांसः । अचलेन पौरैः समं समेत्य तत्र श्रुता देशना । प्रतिबुद्धाभ्यां द्वाभ्यामङ्गीकृतः श्रावकधर्मः । स्वायुःप्रान्ते च त्यक्तसम्यक्त्वोऽतिक्रूरकर्मा मृत्वा त्रिपृष्ठस्तृतीयां पृथ्वी प्राप्तः । अस्य च कौमारे मण्डलिकत्वे च प्रत्येक वर्षाणां पञ्चविंशतिः सहस्राः । राज्ये त्र्यशीतिर्लक्षाण्येकोनपञ्चाशत्सहस्राश्च । दिग्जये सहस्रम्। सर्वायुत्रिपृष्ठस्य चतुरशीतिवर्षलक्षाः । अचलोऽपि भ्रातृशोकाद् धर्मघोषसूरिपार्श्वे प्रव्रज्य तपस्तप्त्वा सर्वकर्मक्षयाद् मुक्तिं गतः। अचलस्य पञ्चाशीतिरब्दलक्षाणि सर्वायुः ।।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org