SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरित्रम् जाता । सा च पित्रैव परिणीता । तत्कुक्षौ विश्वभूतिजीवः सप्तमदेवलोकाच्युत्वावतीर्णः । समये सिंहाभिषेककुम्भाब्धिसूर्याग्निरत्नसञ्चय इति सप्तस्वप्नसूचितार्धचक्रिजन्माऽशीतिधनूञ्चश्चतुरशीतिवर्षलक्षायुः श्यामः पुत्रो जातः । तस्य च पृष्ठे वंशत्रयं जातमिति पित्रा त्रिपृष्ठ इति कृतं नाम । अचलेन सममसौ ववृधे । अन्योन्यं प्रीतिस्तयोर्जाता। तौ च नीलपिताम्बरौ तालगरुडध्वजौ च ।। इतश्च रत्नपुरे मयूरग्रीवनीलाञ्जनयोः पुत्रोऽशीतिधनुर्मानश्चतुरशीत्यब्दलक्षायुः श्यामः प्रतिविष्णुरश्वग्रीवो राजा। त्रिखण्डं भरतक्षेत्रं भुञ्जानेन तेन चिन्तितमेकदाकस्मान्मे मृत्युरिति । नैमित्तिकेनोक्तम्- यस्तव चण्डवेगं दूतं कुट्टयिष्यति, पश्चिमदेशस्थं सिंहं च विदारयिष्यति, स त्वां हनिष्यतीत्यादिकं श्रीमहावीरचरितसत्कषोडशभवादारभ्यैकोनविंशं भवयावद् वक्ष्यमाणमत्र ज्ञेयम् । चण्डवेगवधादिष्वभिज्ञानेषु मिलितेष्वश्वग्रीवत्रिपृष्ठयोः जातः सङ्ग्रामः निरस्त्रीकृतेणाऽश्वग्रीवेण क्षिप्तं चक्रम् । तेनैव चक्रेण हतस्त्रिपृष्ठेनाऽश्वग्रीवः । उर्दुष्टं दिवि देवैर्जयत्यर्धचक्री त्रिपृष्ठ इति । साधितभरता? व्यावर्तमानो मगधेषु कोटिशिलां वामदोष्णा भुजाग्रं यावन्नीत्वा पुनर्मुमोच स्वस्थाने । पोतनपुरप्राप्तस्य जातोऽर्द्धचकित्वाभिषेकः ।। तत्र च सुखासक्तस्य समवसृतोऽन्यदा श्रीश्रेयांसः । अचलेन पौरैः समं समेत्य तत्र श्रुता देशना । प्रतिबुद्धाभ्यां द्वाभ्यामङ्गीकृतः श्रावकधर्मः । स्वायुःप्रान्ते च त्यक्तसम्यक्त्वोऽतिक्रूरकर्मा मृत्वा त्रिपृष्ठस्तृतीयां पृथ्वी प्राप्तः । अस्य च कौमारे मण्डलिकत्वे च प्रत्येक वर्षाणां पञ्चविंशतिः सहस्राः । राज्ये त्र्यशीतिर्लक्षाण्येकोनपञ्चाशत्सहस्राश्च । दिग्जये सहस्रम्। सर्वायुत्रिपृष्ठस्य चतुरशीतिवर्षलक्षाः । अचलोऽपि भ्रातृशोकाद् धर्मघोषसूरिपार्श्वे प्रव्रज्य तपस्तप्त्वा सर्वकर्मक्षयाद् मुक्तिं गतः। अचलस्य पञ्चाशीतिरब्दलक्षाणि सर्वायुः ।। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003692
Book TitleTrishashti Shalaka Purush Charitram
Original Sutra AuthorN/A
AuthorJineshchandravijay
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy