________________
८०
त्रिषष्टिशलाकापुरुषचरित्रम्
जयतु शीतलतीर्थकृतश्चिरं, चरितमेतदुदारसुवर्णकम् । तनुभृतां श्रवणद्वयमण्डनी, भवतु चोज्ज्वलकुण्डलयुग्मवत् ।। १३५ ।।
(द्रुतविलम्बितम्)
। ।। श्रीश्रेयांसचरित्रम् ।। ।
मुक्तावलीषु कलयन् स्थितिमत्युदारामव्याहतं च गुणमत्रुटितं दधानः । यो नायकत्वपदवीमसमामवाप
श्रेयाञ्जिनः सजगतः श्रियमातनोतु । । १३६ ।। ( वसन्ततिलका)
पुष्करवरद्वीपाद्धे प्राविदेहे कच्छविजये क्षेमायां पुर्यां नलिनगुल्मो राजा राज्यं पालयति । तेनान्यदा द्यूतव्यसनिनमेकं स्वसामन्तसुतं मार्गे सभिकाद्यैः कदर्थ्यमानं दृष्ट्वा स्वचेतसि चिन्तितम्
विद्यां प्रमादाद्धनमक्षवत्याः, प्राणांश्च वैराद्वपुरप्यपथ्यात् ।
व्यतीतबाल्या अपि बालिशाः कथं, नयन्ति मानुष्यकमप्यघैर्वृथा ? । । १३७ ।। (उपजातिः)
Jain Educationa International
अनयैव भावनया प्रवर्द्धमानवैराग्य: प्रोज्झ्य राज्यं जग्राह प्रव्रज्याम् । तप्त्वा च दुस्तपं तपोऽर्हद्भक्त्यादिस्थानकैस्तीर्थकरनामकर्म समुपार्ज्य समाधिना च मृत्वा महाशुक्रे देवत्वेनोत्पन्नः ।।
जम्बूद्वीपे भरते सिंहपुरे विष्णुर्नृपः, विष्णुर्नाम्ना च पट्टराज्ञी । सप्तमदेवलोकाज्येष्ठ कृष्णषष्ठ्यां श्रवण च्युत्वा नलिनगुल्मनृपजीवश्चतुर्दशमहास्वप्नसूचिततीर्थकर -
१ द्युतकारकैः ।।
For Personal and Private Use Only
www.jainelibrary.org