________________
त्रिषष्टिशलाकापुरुषचरित्रम् यस्मिन्नन्त-र्वसति मनसो, देहिनामन्तरात्मा, सञ्जायेतां, तरतमतम-स्तोममुक्तः क्षणेन।।१२७ ।। (मन्दाक्रन्ता)
।।श्रीसुविधिचरित्रम्।।।
अद्याऽपि लाञ्छनमिषेण यदङ्गसङ्गी, प्रत्यक्ष एव मकरो मकरध्वजस्य । ब्रूते पराजयमयं सनतेर्जनस्य,
वैधेयतां स सुविधिविधुनोतु देवः ।।१२८ ।।(वसन्ततिलका) पुष्करवरद्वीपार्द्ध प्राग्विदेहे पुष्कलावतीविजये पुण्डरीकिण्यां महापद्मो राजा राज्यं पालयति । तेन दिग्विजयाय गच्छता मार्गे दृष्टमदृष्टपारप्रायं सरोवरं, व्यावृत्तेन च तदेव रिक्तं दृष्ट्वा चिन्तितम्
यदृष्टं शतपत्रपात्रममृत-स्वादाम्बुपूर्णान्तरं, तीरस्थद्रुमकुञ्जपुञ्जितजनं, हंसावतंसं सरः । विश्वप्लोषनिबद्धरोषविषम-ग्रीष्मार्ककार्कश्यतः, पश्याम्यद्य तदप्यनीदृशमसौ, श्रीः कस्य वा शाश्वती ।।१२९ ।।
(शार्दूलविक्रीडितम्) अनेनैव वैराग्येण भावितमानसः परित्यज्य राज्यं प्रव्रजितः। तप्त्वा दुस्तपं तपोऽर्हद्भक्त्यादिस्थानकैस्तीर्थकरनामकर्मोपाय॑ समाधिना मृत्वा वैजयन्तविमाने देवो जातः ।।
जम्बूद्वीपे भरते काकन्यां नगर्यां सुग्रीवो राजा । रामा नाना पट्टराज्ञी । १ जडताम्।।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org