SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ६४ चतुर्थस्तुतिमिषः जयन इमो जिएसंघो, जयंतु जिणसासणे जत्ता ॥ ॥ ३१ ॥ दहु सुदिठिसुरसुम, रोलन उप्पणं पवय एम्स || चिरयरनखवगोपा लिनणचरणगर्न सुगई ॥ ३२ ॥ मथुरापकचरित्रं, श्रुत्वेत्वौचित्यवचो न व्याः ॥ प्रवचनसमुन्नतिकरी, सुदृष्टिसुरसं स्मृतिं कुरु तं ॥ ३३ ॥ इति मथुरापककथा ॥ te as धकारा यत्प्रमाणेन जयंते ॥ तदसंमां हनार्थ प्रकटयन्नाह ॥ नव हिगारा इह ललिय विवरा वित्तिमा सारा ॥ तिन्निस्य परंपरया वीउदसमोइ गारसमो ॥ ३५ ॥ इह द्वादशस्वधिकारेषु मध्ये नव अधिकाराः प्रथमतृतीयचतुर्थपंचमषष्ठसप्तमाष्टनवम द्वादशस्वरूपा या ललित विस्तराख्या चैत्यवंदना मूल वृत्तिस्तस्या अनुसारेण तत्र व्याख्यातास्तत्र प्रामाण्ये न जयंते इति शेषः । तथाच तत्रोक्तं एतास्तिस्रः स्तु तयो नियमेनोच्यते केचित्त्वन्या यपि पठंति नच त त्र नियम इति न तहयाख्यानक्रिया एवमेतत् पति त्वा उपचित पुण्यसंनारा उचितेषूपयोगफलमेतदिति ज्ञापनार्थ पठंति वेयावच्च गराणमित्यादि ॥ अत्र च एता इति सिद्धाणं बु० १ जो देवावि २ एक्कोवीति ॥ ३ ॥ अन्या अपीति उति सेल १ चत्तारियह ‍ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003675
Book TitleChaturthstuti Nirnay
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherShravak Bhimsinh Manek
Publication Year1988
Total Pages198
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy