________________
चतुर्थस्तुति निर्णयः ।
६५
तथा जेयायेत्यादि ३ श्रतएवात्र बहुवचनं संजा व्यते ॥ अन्यथा दिवचनं दद्यात् पठतीति सेसाज दि बाए इत्यावश्यकचूर्णिवचनादित्यर्थः नच तत्र नियम इति न तहयाख्यानं क्रियते इति तु नतः श्रीहरिन सूरिपादा एवं ज्ञापयंति यदत्र यदृच्छया नस्यते त न व्याख्यायते यत्पुनर्नियमतो जणनीयं तद्वयाख्या यते तयाख्याने व्याख्यातं च वेयावच्चगराणमित्यादि सूत्रं ॥ तथा चोक्तं ॥ एवमेतत्पठित्वेत्यादि यावत् प वंति ॥ वेयावञ्चगराणमित्यादि । ततश्च स्थितमेतत् यत वेयावञ्चगराणमित्यप्यधिकारोवश्यं जानीय एव अन्यथा व्याख्यानासंभवात् ॥ यदि पुनरेषोपि वैयावृत्त्यकराधिकार जयंताद्यधिकारवत् कैश्चित् न
नीयतया याविकः स्यात् तदा उति सेलेत्यादि गाथावदयमपि न व्याख्यायेत व्याख्यातश्च नियमन एनीय सिद्धादिगाथा निः सहायमनुविध संबंधेनेत्य तोऽत्रुटितसंबंधायातत्वात्सिदाधिकारवदनुस्यूंत एव जपनीयः श्रथाप्रमाणं तत्र व्याख्यातं सूत्रमिति चेत् एवं तर्हि हंत सकलचैत्यवंदना क्रमाभावप्रसंगः सूत्रे चास्या एवं क्रम स्यादर्शितत्वात् तदन्यत्र तथा व्याख्या नाजावात् व्याख्यानेष्येतदनुसारित्वात्तस्य पश्चात्काल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org