SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ मनोनुशासनम् २२६ ७. क्वचिदुपाश्रयाद् बहिस्तात् कायोत्सर्गकरणं द्वितीया । ८. चतुष्क-शून्यगृह-श्मशानेषु कायोत्सर्गकरणं पराः ॥ ६. सूत्रभावनया कालज्ञानम् ॥ १०. सूत्रपरावर्तनानुसारेण उच्छ्वास-प्राणादयः सर्वे कालभेदा अवगताः स्युस्तथा सूत्रपरिचयः ।। ११. एकत्वभावनया देहोपकरणादिभ्यो भिन्नमात्मानं भावयन् भवति निरभिष्वङ्गः ॥ १२. बलभावनया परीषहाणां जयः ।। १३. बलं शारीरं मानसञ्च ।। १४. तत्र मानसं तथा परिवधितं यथा परीषहैरुपसर्गेश्च नोत्पद्येत् बाधा ॥ १५. यथाशक्ति चैताः परेषामपि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003671
Book TitleChitta Samadhi Jain Yog
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1986
Total Pages288
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy