SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ २२८ चित्त-समाधि : जैन योग ८. भूमि प्रतिवीक्षमाणो गच्छेत् ॥ ६. प्रतिलेखन-प्रमार्जनपूर्वकमुपकरणानामादाननिक्षेपं कुर्यात् ॥ १०. क्रोध-लोभ-भय-हास्यानि वर्जयेद् अनुविचिन्त्य आचक्षीत् ।। ११. अवग्रहानुज्ञां परिपालयेत् ॥ १२. ब्रह्मचर्य-घातिसंसर्गेन्द्रियप्रयोगं विवर्जयेत् ॥ १३. प्रियाप्रिययोर्न रज्येद् न द्विष्याद् न च देहमध्यासीत् ।। १४. स्थूलहिंसाऽनृतस्तेयाऽब्रह्मपरिग्रहविरतिरणुव्रतम् ॥ १५. क्षमा-मार्दव-पार्जव-शौच-सत्य-संयम-तपस्त्याग-प्राकिंचन्य-ब्रह्म चर्याणि श्रमणधर्मः ॥ १६. क्रोध-निग्रहः क्षमा । १७. हीनानामपरिभवनं मार्दवम् ।। १८. माया-निरोध आर्जवम् ॥ १६. शौचमलुब्धता ॥ २०. सत्यम् ॥ २१. हिंसादिप्रवृत्तेरुपरमणं संयमः ॥ २२. कर्म-निर्जरणहेतु पौरुषं तपः ॥ २३. संविभागकरणं त्यागः ।। २४. स्वदेहे निःसंगता आकिंचन्यम् ।। २५. ब्रह्मचर्यम् ॥ २६. शयनकाले सत्संकल्पकरणम् ।। २७. ते च-ज्योतिर्मयोऽहं आनन्दमयोऽहं स्वस्थोऽहं निर्विकारोऽहं वीय वानहं-इत्यादयः ॥ २८. निद्रामोक्षे जपो ध्यानञ्च ॥ २६. परानिष्टचिन्तनेन मनोविघातः ।। ३०. प्रात्मौपम्यचिन्तया मनोविकासः ।। सातवां प्रकरण १. तपः-सत्त्व-सूत्र-एकत्व-बलभेदात् पंचधा भावना प्रतिमां जिनकल्पं वा प्रतिपद्यमानस्य । २. तपसा क्षुधाजयः ।। ३. षण्मासं यावन्न बाधते क्षुधया । ४. सत्त्वभावनया भयं निद्राञ्च पराजयते ।। ५. उपाश्रय-तबहिः - चतुष्क-शून्यगृह-श्मशानेष्विति स्थान-भेदात् पंचधा ॥ ६. रात्रौ-सुप्तेषु सर्वसाधुषु भय-निद्राजयार्थमुपाश्रय एव कायोत्सर्गकरणं प्रथमा ।। For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003671
Book TitleChitta Samadhi Jain Yog
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1986
Total Pages288
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy