SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ मनोनुशासनम् ६. गोदोहिका - उत्कटुक-समपादपुता-गोनिषधिका हस्तिशुण्डिका-पद्मवीर - सुख-कुक्कुट - सिद्ध- भद्र-वज्र - मत्स्येन्द्र- पश्चिमोत्तान महामुद्रा संप्रसारण-भूनमन-कन्दपीडनादीनि निषीदनस्थानम् ॥ १०. दण्डायत प्राकुब्जिका - उत्तान प्रवमस्तक एकपार्श्व ऊर्ध्वशयनलकुट - मत्स्य - पवनमुक्त भुजंग- धनुरादीनि शयनस्थानम् ॥ ११. सर्वांग - शीर्षादीनि विपरीत क्रियापादकानि ॥ - १२. वाचां संवरणं मौनम् ॥ १३. इन्द्रिय- कषायनिग्रहो विविक्तवासश्च प्रतिसंलीनता ॥ १४. इन्द्रियाणां विषय-प्रचारनिरोधो विषय प्राप्तेषु प्रर्थेषु राग-द्वेषनिग्रहश्च इन्द्रिय प्रतिसंलीनता ॥ १५. क्रोधादीनां उदय निरोधस्तेषामुदयप्राप्तानां च विफलोकरणं कषायप्रतिसंलीनता ॥ १६. ऐकाग्र्योपघातक-तत्त्व - रहितेषु स्थानेषु निवसनं विविक्तवासः ।। १७. आत्मानं प्रत्यनुप्रेक्षा स्वाध्यायः ॥ १८. चेतोविशुद्धये मोहक्षयाय स्थैर्यापादनाय विशिष्टसंस्काराधानं - भावना ॥ १६. अनित्य - प्रशरण-भव - एकत्व - प्रन्यत्व - अशौच - श्राश्रव-संवर- निर्जराधर्म- लोकसंस्थान-बोधिदुर्लभताः ॥ २०. मैत्री - प्रमोद - कारुण्य - मध्यस्थताश्च ।। २१. उपशमादिदृढभावनया क्रोधादीनां जयः ॥ २२. शरीर- गण - उपधि-भक्तपान कषायाणां विसर्जनं व्युत्सर्गः ॥ २३. ध्यानाय शरीर - व्युत्सर्गः ॥ २४. विशिष्ट साधनायै गण - व्युत्सर्गः ॥ २५. लाघवाय उपधि-व्युत्सर्गः ॥ २६. ममत्वहानये भेदज्ञानाय च भक्तपान - व्युत्सर्गः ॥ २७. सहजानन्दलब्धये कषाय - व्युत्सर्गः ।। चौथा प्रकरण २२५ ३. मुमुक्षुः संवृतश्च ॥ ४. स्थिराशयत्वमस्य ॥ १. स्वरूपमधिजिगमिषुर्व्याता ॥ २. प्रारोग्यवान् दृढसंहननो विनीतोऽकृतक लहो रसाप्रतिबद्धोऽप्रमत्तोऽ नलसश्च ॥ Jain Education International ५. ईषदवनतकायो निमीलितनयनो गुप्त सर्वेन्द्रियग्रामः सुप्रणिहितगात्रः प्रलम्बितभुजदण्डः सुश्लिष्टचरणः पूर्वोत्तराभिमुखो ध्यायेत् ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.003671
Book TitleChitta Samadhi Jain Yog
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1986
Total Pages288
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy