SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ २२४ चित्त-समाधि : जैन योग २६. सम्यग्दृष्टिविरतिरप्रमादोऽकषायोऽयोगश्च तद्विकर्षणहेतवः ।। २७. इन्द्रियानिन्द्रियातीन्द्रियाणि अात्मनो लिंगम् ।। दूसरा प्रकरण १. मूढ-विक्षिप्त-यातायात-श्लिष्ट-सुलीन-निरुद्धभेदाद् मनः षोढा । २. दृष्टिचरित्रमोह-परिव्याप्तं मूढम् ।। ३. अनर्हमेतद् योगाय ।। ४. इतस्ततो विचरणशीलं विक्षिप्तम् ।। ५. कदाचिदन्तः कदाचिद् बहिविहारि यातायातम् ।। ६. प्रारम्भिकाभ्यासकारिणे द्वयमिदम ॥ ७. विकल्पपूर्वकं बाह्य वस्तुनो ग्रहणाद् अल्पस्थैर्य अल्पानन्दञ्च ॥ ८. स्थिरं श्लिष्टम् ।। ६. सुस्थिरं सुलीनम् ॥ १०. द्वयमिदं संजाताभ्यासस्य योगिनः ।। ११. बाह्य वस्तुन अग्रहणाद् दृढ़स्थैर्य महानन्दञ्च ॥ १२. मनोगतध्येयमेवास्य विषयः ।। १३. निरालम्बनं केवलमात्मपरिणतं निरुद्धम् ॥ १४. इदं वीतरागस्य । १५. सहजानन्दप्रादुर्भावः ॥ १६. ज्ञान-वैराग्याभ्यां तन्निरोधः ।। १७. श्रद्धाप्रकर्षण । १८. शिथिलीकरणेन ॥ १६. संकल्पनिरोधेन । २०. ध्यानेन च ॥ २१. गुरूपदेश-प्रयत्नबाहुल्याभ्यां तदुपलब्धिः ।। तीसरा प्रकरण १. एकाग्रे मनः सन्निवेशनं योगनिरोधो वा ध्यानम् ॥ २. ऊनोदरिका-रसपरित्यागोपवास-स्थान-मौन-प्रतिसंलीनता-स्वाध्याय भावना-व्यूत्सर्गास्तत सामग्यम ।। ३. अल्पाहार ऊनोदरिका । ४. दुग्धादिरसानां परिहरणं रसपरित्यागः ।। ५. अशनत्याग उपवासः ॥ ६. शरीरस्य स्थिरत्वापादनं स्थानम् ।। ७. ऊर्ध्व-निषीदन-शयनभेदात् त्रिधा ।। ८. समपाद-एकपाद गध्रोड्डीन-कायोत्सर्गादीनि ऊर्ध्वस्थानम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003671
Book TitleChitta Samadhi Jain Yog
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1986
Total Pages288
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy