SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ मनोनुशासनम् पहला प्रकरण १. अथ मनोनुशासनम् ॥ २. इन्द्रियसापेक्षं सर्वार्थग्राहि त्रैकालिकं संज्ञानं मनः ।। ३. स्पर्शन-रसन-घ्राण-चक्षुः-श्रोत्राणि इन्द्रियाणि ॥ ४. आत्ममात्रापेक्षं अतीन्द्रियम् ॥ ५. चेतनावद् द्रव्यं आत्मा । ६. ज्ञानदर्शन- सहजानन्द-सत्य-वीर्याणि तत्स्वरूपम् ।। ७. परमाणुसमुदयैस्तदावरणविकरणे ।। ८. तत्संसर्गाऽसंसर्गाभ्यां आत्मा द्विविधः ॥ ६. बद्धो मुक्तश्च ॥ १०. स्वरूपोपलब्धिर्मक्ति । ११. मनो-वाक्-काय-पानापान-इन्द्रिय-आहाराणां निरोधो योगः ॥ १२. संवरो गुप्तिनिरोधो निवृत्ति इति पर्यायाः ।। १३. शोधनं च। १४. समितिः सत्प्रवृत्तिविशुद्धि इति पर्यायाः ।। १५. पूर्वं शोधनं, ततो निरोधः ।।। १६. हित-मित-सात्विकाहरणं आहारशुद्धिः ॥ १७. स्वविषयान् प्रति सम्यग्योग इन्द्रियशुद्धिः ।। १८. प्रतिसंलीनता च । १६. प्राणायाम-समदीर्घश्वास-कायोत्सर्गे आनापानशुद्धिः ।। २०. कायोत्सर्गाद्यासन-बन्ध-व्यायाम-प्राणायामैः कायशुद्धिः।। २१. निस्संगत्वेन च । २२. प्रलम्बनादाभ्यासेन वाक्शुद्धिः ।। २३. सत्यपरत्वेन च । २४. दढसंकल्पैकाग्रसन्निदेशनाभ्यां मनः शुद्धिः ॥ २५. मिथ्यादृष्टिरविरतिः प्रमादः कषायो योगश्च परमाणस्कन्धाकर्षणहेतवः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003671
Book TitleChitta Samadhi Jain Yog
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1986
Total Pages288
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy